SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ यः स्वीचकार जडचेतनमूलरूपम्, तस्मिन् कदापि न च यो निकूतिं चकार । यं सत्यवादिनमहं हृदये स्मरामि, तं वर्धमानमिह वीरमहं भजामि ॥ १४ ॥ सिद्धार्थराजतनयाय महाजिनाय, वीराय जैनविभवे त्रिशलासुताय, जैनप्रवर्तक वराय मुनीश्वराय, तस्मै नमो भगवते महते जिनाय ॥१५ ॥ राजस्तदङ्गनृपतेर्दधिवाहनस्य पुत्र्या मुदाऽक्रियत चन्दनबालयाऽत्र । यस्याऽतिकष्टतपसो व्रतपारणा हि वीरं धरामि तमहं हृदये महान्तम् ॥१६॥ साऽऽसीच्च तज्जनकशत्रुकूता हि दासी तद्धस्तभोजनमवाप्य समुद्धृता या । दासीप्रथा तदनु येन विनाशितेह वीरं स्मरामि तमहं त्रिशलात्मजातम् ॥१७॥ तस्यै प्रदत्त इह येन समाजमानः, साध्वी हि साधुमहिलाप्रमुखा कृता सा । स्त्रीसाधुसङ्घमपि यः कृतवान् समाजे, पूज्यं तमेमि शरणं मुनिवर्धमानम् ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy