________________
य तं पावेइ।
अवि य - एत्थ विम्हरणसीलस्स नियजीयस्स एगो लाहो वि हवई । जहा जइ सो पुव्वजम्मेसु अणुहूयाइं सुर-नरसुहाइं केणावि कारणजाएण सरेज्ज ता सो इमस्सि भवे तेसिं अलद्धत्तणेण तेत्तिओ दुहीहवेज्ज जहा जइ तस्स दुहस्स मुत्तिमंतं सरूवं कप्पेज्ज ता तस्स पब्भारो देहे वि गेहे वि, किं बहुणा? तिहुअणे वि न सम्माएज्ज ।
अओ तस्स विम्हरणसीलत्तं अईव उवगारी चेव ॥ मूढजीवस्स अकज्जायरणेसु तिव्वरुई कज्जायरणेसु व अणायरं पयडेइ -
रे मूढ ! तुह अकज्जे लीलाइ चहट्टए जहा चित्तं ।
तह जइ कज्जे वि तओ हविज्ज कइया वि नो दुक्खं ॥१९॥ अन्वयः रे मूढ ! जहा तुह चित्तं अकज्जे लीलाए चहुट्टए तह जइ कज्जे वि (चहुट्टए) तओ (तुह) कइया वि दुक्खं नो हविज्ज ॥
भावार्थः रे मूढ ! मोहंधयारअंधल ! असुहकज्जेसु पावायरणेसु य तुज्झ एरिसी रुई एरिसो य अणुरागो विज्जए जहा जया कइया वि तं असज्झेसु वि अकज्जायरणेसु उवट्ठिएसु अणुवट्ठिएसु वि वा निमेसमेत्तेण वि तत्थ लग्गसे, ताइं समत्थेउं च सव्वुज्जमेण पयत्तेसि, समत्थणे च अईव हिट्ठो भवसि । एअस्स विवज्जए , सुहकज्जायरणेसु उवट्ठिएसु तं वाउली-हवसि । अण्णेसिं अणुरोहेण य कयाइ चेव सुहकज्जं आरंभसे । तओ सुहसझं वि तं कज्जं गलिवसहो व्व अवमन्नंतो व्व जहाकहंचि करेसि, एत्थ वि कयाइ अपुण्णं चेव तं मुंचेसि, महया किलेसेण जइ तस्स पारं गच्छसि तया वि तस्स समत्थणे तुज्झ तारिसो आणंदो न हवइ जारिसो अकज्जायरणेसु । कइया उ विसाओ वि हवेज्ज।
किं तु जइ तं अकज्जायरणेसु जहा रसवंतो तह चेव सुहकज्जेसु वि रसवंतो रुइवंतो होऊण सव्वायरेण य ताई करेज्ज ता तुज्झ तस्स फलत्तणेण कइया वि दुहं न हविज्ज।
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org