________________
प्राकृतविभाग
संवेगमंजरीकुलयं
/ - मुनिकल्याणकीर्तिविजयः अह रंकसहावस्स नियजीयस्स उत्तिमेसु वि विसयसुहेसु असंतोसं अतित्तिं च पयासिऊण तं निब्भच्छेइ -
रज्जेण न संतुस्सइ न तप्पए अमरजणविलासेहिं ।
रे पाव ! तुज्झ चितं रंकस्स व लज्जपरिहीणं ॥१५॥ अन्वयः रे पाव ! रंकस्स व लज्जपरिहीणं तुज्झ चितं रज्जेण (वि) न संतुस्सइ अमरजणविलासेहिं वि न तप्पए ॥
भावार्थः रे निलज्ज ! अणंतेसु जम्मेसु अणंतवारं तं सुर-सुरिंदाण उचियं कयाइ य तओ वि अहिययरं सुहविलासाइयं पत्तो, अणंतवारं च चक्कवट्टिपयं महाराजत्तणं उक्किट्ठाइं च पचिदियमणुन्नाई विसयसुहाई पत्तो – तं तु कामं, इहावि जइ कया वि कहंचि पुण्णजोगेण तं रज्जं पावेसि, निवाइयं पयं लहेसि तहा मणोरमाइं विसयसुहाइं च अणुहवसि तहा वि तुज्झ चित्तं तेण न कया वि संतुस्सइ अवि य तओ वि अहिगं अहिययरं च पयं सुहं च पावेउं तं राइंदिवं अहिलससे तिस्सा इच्छाए अपूरणे उ हिययंतरं सया दूमेसि, अतित्तो चेव वट्टेसि अओ तं रोरो व्व निल्लज्जो चेव। जहा य कोइ उत्तिमो सज्जणो कंचि वत्थहीणं अईवबुभुक्खियं च रोरं दठूण दयावंतत्तणेण तस्स उचियाइ वत्थाई भोयणं च देइ। किंतु एएण तस्स रंकस्स कइया वि संतोसो तित्ती वा न हवइ । सो उ अण्णं मणुस्सं दठूण तं पि निल्लज्जत्तणेण पत्थेइ, कयाइ तओ वि भिक्खं पावेउं पि न कहंचि तिप्पइ । एवं रे जीव! तुज्झ चित्तं वि निल्लज्जत्तणेण न कया वि तप्पए संतुस्सए वा। जीवस्स विम्हरणसीलयं तस्य लाहं (?) च तीहि गाहाहिं दरिसेइ -
किंचि जया जं पिच्छसि तं तं अपुव्वमेव मन्नेसि । भणसि अपुव्वं न कयाइ सुक्खमेवंविहं पत्तं ॥१६॥
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org