SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पविशतिशत(२६००)तमजन्मवर्षे भगवतां श्रीजिनमहावीराणां वन्दनम् डो. आचार्यरामकिशोरमिश्रः, संस्कृतविभागाध्यक्षः, म. मा. डिग्री कोलिज, खेकडा (बागपत) उ.प्र. २०११०१ __ श्रीजिनमहावीरोनत्रिंशकम् तस्मै नमो भगवते महते जिनाय । वन्दे जिनं जगति जैनसमाजपूज्यम्, पञ्चज्ञमत्र च मुनि त्रिशलातनूजम् । यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते महते जिनाय ॥१॥ श्वेताम्बर: प्रथम आदिगृहस्थभोगी, पश्चादयं स्वतपसाऽत्र दिगम्बरोऽभूत् । यं जैनदेवमधुना हृदये भजामि, तं वर्धमानमथ साधुवरं नमामि ॥२॥ ज्ञानप्रदश्च जनताशुभचिन्तको यः, स्वामी च कुण्डलपुरस्य निवासिवीरः । जैनप्रवर्तकमुनि यमहं च वन्दे, जीवेऽपि पश्यति स ईश्वरमत्र मन्दे ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy