________________
आलो
.
भार्यापुत्रादिषु अभिमानोऽहंकारः कथं वा संभवेत् ? गच्छ गच्छ प्रेत ! अहमिव त्वमपि सद्गतिं प्राप्य घटाकाश इव महाकाशे स्वस्वरूपे अखण्डचेतनः सर्वव्यापी सर्वान्तरात्मा सन् विराजस्व । (नेपथ्ये श्रूयते -
"उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ नरस्य सन्निहितकालस्य उत्क्रामतः को वा बन्धुजनो गच्छन्तं तमनुगच्छति? तेन यावज्जीवं समार्जितं धनकनकादि गृह एव तिष्ठति, गृहाद् बहिरागन्तुं न पारयति जडत्वात् । पादविहीनास्ते खलु ! । भार्यापुत्रादयो बन्धुजनाश्चाऽपि आस्मशानमात्रमागच्छन्ति, न ततः परम् । न ते स्मशानभूमिमतिक्रम्य व्युत्क्रामन्तं तमनुगच्छन्ति । तेऽपि किञ्चिदिव विलम्ब्य दिवावसानात्पूर्वमेव स्वगेहं प्रतिनिवर्तन्ते । अचिरादेव यथापूर्वं स्वे स्वे कर्मणि प्रवर्तन्ते । दग्धे भस्मसात्कृतेऽपि प्रयातस्तस्य द्वावेव बन्धू नियमेन अनुगच्छतः । इह जन्मनि तेन कृते पुण्यपापे।)
उत्तरभागः
(मोहजित् सङ्ग्रामे शत्रुभिः हतः । मन्त्री राज्ञो मरणवार्ता वहन् सुदूरस्थितां राजधानी प्रति त्वरमाण आगच्छन्नस्ति । भृशं खिन्नो दृश्यते । राजधानी प्राप्तो
राजसौधस्य बहिरङ्गणे द्वारि स्थितां राजमातरमुपगम्य ।) मन्त्री अम्ब ! रणरङ्गादिदमिदानीमागतोऽस्मि । अस्य राजस्य प्रधानमंत्री गुणनिधिः
सोऽहं भवतीं प्रणमामि । संप्रति बहुदारुणां कर्णकठोरां दुःश्राव्यां वार्तां भवत्यै
निवदेयितुकामोऽस्मि। वृद्धमाता निवेदय भो महाशय! चिन्तां मा कुरु । अस्मिंल्लोके तावन्नास्ति दुर्घटना काचित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org