SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आलो . भार्यापुत्रादिषु अभिमानोऽहंकारः कथं वा संभवेत् ? गच्छ गच्छ प्रेत ! अहमिव त्वमपि सद्गतिं प्राप्य घटाकाश इव महाकाशे स्वस्वरूपे अखण्डचेतनः सर्वव्यापी सर्वान्तरात्मा सन् विराजस्व । (नेपथ्ये श्रूयते - "उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ नरस्य सन्निहितकालस्य उत्क्रामतः को वा बन्धुजनो गच्छन्तं तमनुगच्छति? तेन यावज्जीवं समार्जितं धनकनकादि गृह एव तिष्ठति, गृहाद् बहिरागन्तुं न पारयति जडत्वात् । पादविहीनास्ते खलु ! । भार्यापुत्रादयो बन्धुजनाश्चाऽपि आस्मशानमात्रमागच्छन्ति, न ततः परम् । न ते स्मशानभूमिमतिक्रम्य व्युत्क्रामन्तं तमनुगच्छन्ति । तेऽपि किञ्चिदिव विलम्ब्य दिवावसानात्पूर्वमेव स्वगेहं प्रतिनिवर्तन्ते । अचिरादेव यथापूर्वं स्वे स्वे कर्मणि प्रवर्तन्ते । दग्धे भस्मसात्कृतेऽपि प्रयातस्तस्य द्वावेव बन्धू नियमेन अनुगच्छतः । इह जन्मनि तेन कृते पुण्यपापे।) उत्तरभागः (मोहजित् सङ्ग्रामे शत्रुभिः हतः । मन्त्री राज्ञो मरणवार्ता वहन् सुदूरस्थितां राजधानी प्रति त्वरमाण आगच्छन्नस्ति । भृशं खिन्नो दृश्यते । राजधानी प्राप्तो राजसौधस्य बहिरङ्गणे द्वारि स्थितां राजमातरमुपगम्य ।) मन्त्री अम्ब ! रणरङ्गादिदमिदानीमागतोऽस्मि । अस्य राजस्य प्रधानमंत्री गुणनिधिः सोऽहं भवतीं प्रणमामि । संप्रति बहुदारुणां कर्णकठोरां दुःश्राव्यां वार्तां भवत्यै निवदेयितुकामोऽस्मि। वृद्धमाता निवेदय भो महाशय! चिन्तां मा कुरु । अस्मिंल्लोके तावन्नास्ति दुर्घटना काचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy