SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पत्रम् १५-१-२००१ स्वस्ति । इतः श्रीश्यामलापादपीठान्मिश्रोऽभिराजराजेन्द्रः सबहुमानयभिवादयते कीर्तित्रयीं तीर्थङ्करचरणेन्दीवरचञ्चरीककल्पाम् । समवाप्य भावत्कं स्नेहमेदुरं पत्रं महान्तं प्रमोदभरमाबिभर्त्ययं जनः । तन्ममैव सौभाग्यं, अन्यथा साधनापथेऽहर्निशं तल्लीनाः साधवः क्वाऽवकाशं लभन्ते संसृतिप्रपञ्चार्थम् ? परन्तु यस्मिन् जैनधर्ममार्गे आचार्यहेमचन्द्रसदृशाः हस्तामलकीकृतसकलविद्याप्रपञ्चा महाकवयः काव्यशास्त्रिणश्चाऽभूवन् तत्र कीर्तित्रय्या विलासोऽभिनन्द्य एव, किञ्च सुरभारतीजीवातवेऽपि मङ्गलप्रतीकभूत एव । परमसमीचीनमिदमाभाति यद् भवन्तः सर्वेऽपि देववाण्यां निषद्वरमग्नचमूरुपोतकीकल्पायाः समुद्धरणाय बद्धपरिकराः । संस्कृतवर्षव्याजेन कोटिमितं धनं शासनेन व्ययीकृतम् । तथाऽपि हन्त ! सुरभारत्या न कोऽपि लाभो जातः । हरियाणापञ्जाबप्रदेशयोर्यत्र कुत्राऽपि संस्कृताध्यापकः सेवानिवृत्तो जायते तत्र नाऽपरस्य नवीनस्य नियुक्तिः; संस्कृतविषय एव तत्र परिसमाप्यते । अस्मिन् प्रसङ्गे शासनमकिञ्चित्करं प्रतिभाति । राजनयिकमतभेदभयवशात् मौनमादधते । बहुषु मञ्चेषु मया सतारस्वरं समस्येयं समुपस्थापिता। परन्तु किं तेन भवति ? पुनश्च, यत्र कुत्राऽपि संस्कृताभ्युदयोपक्रमः सम्भवति तत्रैव दारुकौशिकाः शासनेन नियोजिताः वर्तन्ते । राष्ट्रियसंस्कृतसंस्थानं स्यात्, केन्द्रीयसंस्कृतसमितिः स्यात् संस्कृतविश्वविद्यालयाः वा स्युः - सर्वत्राऽपि शासनलालाटिकाः खसूचिनो सर्वगुणविरहिताश्च प्रतिष्ठिताः सन्ति । विदेशे त एव गच्छन्ति ये आङ्ग्लभाषाक्षरमपि न जानन्ति । तत्र गत्वा वैदेशिकसंस्कृतज्ञसमवाये मूढा इव तिष्ठन्ति, संस्कृतानने कालुष्यं च लेपयित्वा स्वराष्ट्रमुपावर्तन्ते । गुणवन्तः अर्वाचीनसंस्कृतप्रगतिनिष्ठाः धाराप्रवाहसंस्कृतभषाणक्षमाः कवयो नाट्यकाराश्च विश्वसंस्कृतसम्मेलनगन्तुमर्थसाहाय्यमेव नोपलभन्ते यतो हि मादृशास्ते राजधानीतो दूरे तिष्ठन्ति । एवं सति देववाण्याः किं कल्याणं भविता ? प्रायेणाऽहं वच्मि यदिदमेव दुर्भाग्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy