SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नाधावयदेतास्तत्रत्यैः क्रोधान्निशितमतिसांगत्यैः परिनिष्कासितधेनुभिरुक्तम् " दुरितं नाम तवेदं व्यक्तं विरचितपरजनपीडाकः सन् वरयसि सिद्धिं स्वयमपि सीदन् ।” विमलस्वान्तो वीरो निरगात् क्षमया युक्तस्तरमाद् देशात् । स प्रस्थाय ध्यानारामः Jain Education International 66 क्षिप्रं दध्यावथ निष्कामः बाधो द्वादशवर्षे गलितो बोधो हृदये सहसा स्फुरितो विशदीभूता आशाः सकला विशयच्छेदतपस्या सफला । नूनं सर्वस्मिन् विश्वस्मिन् ज्ञानं प्रासारयदयमस्मिन् मङ्गलकान्त्या जगदभिदीप्तं संगतदेशनया च व्याप्तम् । महावीरयरघटा जगन्नाथेन गुम्भिता । कुर्यात् कविघटानल्पप्रमदाढ्यमदावलीम् ॥ बन्धुर्न न: सभगवान् रिपवोऽपि नाऽन्ये साक्षान्न दृष्टचर एकतमोऽपि चैषाम् । श्रुत्वा वचः सुचरितं च पृथग् विशेषं वीरं गुणातिशयलोलतया श्रिताः स्मः ॥ " (लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ||) ४ For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy