________________
नाधावयदेतास्तत्रत्यैः
क्रोधान्निशितमतिसांगत्यैः परिनिष्कासितधेनुभिरुक्तम् " दुरितं नाम तवेदं व्यक्तं विरचितपरजनपीडाकः सन् वरयसि सिद्धिं स्वयमपि सीदन् ।” विमलस्वान्तो वीरो निरगात् क्षमया युक्तस्तरमाद् देशात् ।
स प्रस्थाय ध्यानारामः
Jain Education International
66
क्षिप्रं दध्यावथ निष्कामः बाधो द्वादशवर्षे गलितो बोधो हृदये सहसा स्फुरितो विशदीभूता आशाः सकला विशयच्छेदतपस्या सफला ।
नूनं सर्वस्मिन् विश्वस्मिन् ज्ञानं प्रासारयदयमस्मिन् मङ्गलकान्त्या जगदभिदीप्तं संगतदेशनया च व्याप्तम् ।
महावीरयरघटा जगन्नाथेन गुम्भिता । कुर्यात् कविघटानल्पप्रमदाढ्यमदावलीम् ॥
बन्धुर्न न: सभगवान् रिपवोऽपि नाऽन्ये साक्षान्न दृष्टचर एकतमोऽपि चैषाम् । श्रुत्वा वचः सुचरितं च पृथग् विशेषं वीरं गुणातिशयलोलतया श्रिताः स्मः ॥ " (लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ||)
४
For Private & Personal Use Only
www.jainelibrary.org