SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तहा तुच्छं चिय मुणेयव्वं दव्वण्हाणं । तहा सुहचित्तस्स एगग्गयारूवेण झाणजलेण कम्ममलस्स सुद्धीए कारणं अत्तणो य परमनिम्मलयाजणयं ण्हाणं भावण्हाणं अभिंतरं वा पहाणं कहीअइ । हिंसाईदोसेहिं निवट्टियाणं सव्वेहिं सावज्जेहिं च विरयाणं मुणीणं तु एअंचिय परमत्थियं उत्तिमं च पहाणं ति भणंति परमरिसिणो सव्वण्णू भगवंता । एएण ण्हाणेण मुणिणो निययचित्तं विसोहिऊण कम्ममलं च पक्खालिऊण जिणेसराणं भावपूयं करेंति, ताए य पूयाए सव्वं कम्मलं पक्खालिऊण परमसुईभूया तेण कम्ममलेण पुणरवि न लिप्पंति । अओ ते चेव ण्हायगा इइ कहिज्जंति । अम्हाण साहूणं एअंचेव भावण्हाणं अहिगयं न उण दव्वण्हाणं । किंतु तुम्हे उण एअं भावण्हाणंपि काऊण निम्मलयं पाविऊण विसुद्ध होउं सव्वहा अरिहेह। अह पूयाए सरूवं किंचि विचारेमो । तत्थ वि पढमं दव्वपूया कहेयव्वा । सा य सत्थेसु विविहप्पयारेहिं वण्णिया अस्थि । तं जहा-दुप्पयारा, पंचप्पयारा, अठ्ठत्तरसयप्पयारा सव्वप्पयारा इच्चाई। किंतु एत्थ अट्ठप्पयाराए तहा अट्ठपुप्फियाए चेव सरूवं विभावेमो । तत्थ अट्ठप्पयारा पूया एवं हवइ-पढमा जलपूया, बिइआ चंदणपूया, तइया पुप्फपूया, चउत्थी धूवपूया, पंचमी दीवपूया, छट्ठी अक्खय(तण्डुल)पूया, सत्तमी नेवेज्ज(नैवेद्य)पूया अट्ठमी य फलपूया। एयाण नामेहिं चिय जाणिज्जइ एत्थ किं कायव्वंति । जहा जलपूयाए जिणेसराणं पडिमाए जलाभिसेओ, चंदणपूयाए चंदणस्स विलेवणं, पुप्फपूयाए पुप्फारोवणं, धूवपूयाए दीवपूयाए य धूव-दीव उक्खेवणं, अक्खयपूयाए अक्खएहिं तण्डुलेहिं जिणेसराणं पुरओ सोत्थियाईण आलेहणं, नेवेज्जपूयाए जिणेसराणं पुरओ नेवेज्जढोयणं तहा फलपूयाए फलढोयणं । __ अट्ठपुप्फियाए पूयाए उ अट्ठ सुयंधीणि पच्चग्गाइं च पुप्फाई गहिऊण जिणेसराणं पडिमाए आरोवियव्वाई हवंति । एत्थ अट्ठसद्दो जहन्नपयमहिकिच्च कहिओ अत्थि । जओ अहिगाण पुप्फाण आरोवणे अहिगो लाहो हवइ । अट्ठप्पयाराए अट्ठपुफियाए य पूयाए जा अट्ठ त्ति संखा गहिआ तत्थ एअं कारणं ७ ८५ era Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy