SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पत्रम् -मुनिकल्याणकीर्तिविजयः सोत्थिसिरि चरमतित्थयरं समणभगवंतं सिरिमहावीरजिणेसरं चित्ते धरिऊण परमगुरुसिरिविजयणेमिसूरीसरं च वंदिऊण सधम्मलाहं लिहइ मुणिकल्लाणकित्ती - सिरिआणंद ! पुज्जगुरुभगवंताणं पवित्तनिस्साए अम्हे सव्वे वि ससुहा सज्जा य वट्टेमो । तुमं पि खेमजुत्तं संभावेमि। पुव्वपत्तंमि ण्हाणाइविसओ पण्हो उट्ठिओ आसी। अओ पढमं ण्हाणस्स चेव विभावणं करेमो। ___ धम्मसत्थेसु ण्हाणं दुविहं पण्णत्तं । तं जहा-दव्वण्हाणं भावण्हाणं च । अन्ने उण एअस्स चेव ण्हाणदुगस्स बाहिरं ण्हाणं अभिंतरं च ण्हाणं इइ नामंतरं कहेंति । तत्थ-जं तुब्भे जलाइयं गहिऊण सरीरस्स बाहिरपएसस्स सोहिं करेह तं दव्वं बाहिरं वा पहाणं कहीअइ । एएण ण्हाणेण सरीरस्स बाहिरो च्चिय पएसो सो वि य थोवकालमत्तं चिय सुईहवइ जओ अभिरं सरीरप्पएसं सोहिउं न जलस्स पहुत्तणमत्थि । तत्थ य पइखणं रुहिरवसाईणं मलस्स य निज्झरणं सया संचलइ । सो य मलो ते य रुहिर-वसाईया न जलेण सुईकाउं समत्था । तहा जलेण सुद्धीकओ वि बाहिरो पएसो पस्सेयाईहिं खणमेत्तेणं चिय असुईहवइ । तहा अस्सिं पहाणे जलकायजीवाणं वहो वि हवइ । अओ एअं दव्वण्हाणं वहजणियं पावं बंधावेइ। ___ तहा वि एअं पहाणं न सव्वहा निप्फलं पावजणयं च । जओ अं पहाणं काऊण तुब्भे गिहत्था जइ जिणेसराणं दव्वपूअं करेह, ताए य पूयाए भावस्स विसोहिं काउण सम्मत्ताइगुणज्जणं गुणवुड्डिं च करेह ता एअं ण्हाणं सोहणफलं पसाहेइ । अण्णहा पावकम्मजणयं MD ८४ er Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy