SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ maasumme (॥ श्रीमद्बाहुबलिस्तवः ॥ एम्. के. नअण्डस्वामी प्रसन्न-मुखमुद्राय नमस्ते धीरचेतसे । नमस्तेऽद्भुतगात्राय नमो बाहुबले नमः ।। शुभ्राभ्रपरिवीतस्त्वं उच्छिरा धीरलोचनः ।। पश्यन् लोकानशेषांश्च विनीतान् कुरुषे ननु ।। वर्णयन्ति रसेन त्वां स्थाने खण्डान्तरागताः । जगत् स्निहति भव्येऽर्थे निवृत्तासूयमूर्जिते ।। इयती मूर्तिरेषेत्थं जनानामभिधास्यताम् । लौकिकीयं स्मृता वाणी नेयत्ता महितस्य ते ।। इदं तव मुखे तेज: इयं चाऽपि प्रसन्नता । अनुग्रहवती दृष्टिरियं चाऽन्यत्र दुर्लभम् ।। उन्नतोऽपि विवस्त्रोऽपि महाकायोऽप्यभूषणः । पश्यतां सुन्दरो बाल इव धन्य, विराजसे ।। आत्मगौरवरक्षार्थं जित्वाऽपि भ्रातरं पुन: । तस्मायेवोपदीकृत्य विजयं भ्राजसे भृशम् ।। अहङ्कारस्य जनकौ शौर्यत्यागौ कदाचन । तद्वांस्त्वं प्रश्रयाधिक्यात् गुणात् गुणमवर्धयः ।। ७ २ ehe Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy