SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ घटिताऽस्ति । इह नगरे एक पुरुषस्य द्वे पत्न्यौ आस्ताम् । स पुरुषः कतिचिद्दिनपूर्वं विपन्नः । तस्य धनमनयोर्द्वयोर्भार्ययोर्मध्ये विभजनीयमस्ति । एतावता तु न काऽप्यापत्तिस्तयोः । किन्तु तयोर्मध्ये एका सपुत्राऽस्ति द्वितीया त्वपुत्रा । याऽपुत्रा सा, तं बालकं प्रति प्रेमपरवशा भणति यदेष ममैव पुत्रोऽस्ति नाऽन्यस्याः । अतः स मह्यमेव दातव्यः । पुत्रमाता च भणति यन्ममैवैष पुत्रो मह्यमेव च दातव्य इति । एतेन कोऽपि निर्णेतुं न पारयति यत् कस्या अयं पुत्रः ? का वा सत्या माता? इति । अतोऽनयोर्द्वयोायोऽपि न भवति । तेनाऽत्रैतावान् कोलाहल: प्रवृत्तोऽस्तीति । एतच्छ्रुत्वा मन्त्रिपुत्रेण भणितं- अहो ! सामान्येयं घटना । सरलश्चाऽत्र न्यायः । एषोऽहमेवाऽनयोविवादं शमयामि । तस्य इयन्तमात्मविश्वासं दृष्ट्वा स जनस्तं न्यायालयान्तरनयत्, कथितवांश्चोच्चैः - भो जनाः ! अयं कश्चित् प्रवासी अत्राऽऽगतोऽस्ति । सोऽनयोर्द्वयोर्विवादं शमयिष्यति । सर्वे जनास्तं विलोकितवन्तः । स ते द्वे स्त्रियौ कथितवान् युवयोः पत्युर्यद् धनमस्ति तस्य सर्वस्याऽपि द्वौ समौ भागौ कुरुताम् । तथाऽस्याऽपि युवयोर्विवादमूलस्य बालस्य द्वौ भागौ कुरूताम्। द्वाभ्यामपि स्त्रीभ्यां एकैको भागो गृह्यते चेत् तदाऽयं विवादो निर्मूलीभविष्यति । एतच्छ्रुत्वा सर्वेऽपि जना स्तब्धीभूताः, किन्तु पुत्रमाता साश्रुनयना झटित्युवाच- भो युवन् ! न मे कार्यमनेन धनेन । पुत्रमपि चैतस्यै एव देहि येन जीवन्तं पुत्रं दूरतोऽपि द्रक्ष्यामि नयनयुगलं च प्रीणयिष्यामि । द्विधाकृतं ततश्च मृतं तं कथं द्रक्ष्यामि ? - ___ द्वितीया स्त्री तु मन्त्रिपुत्रस्यैतद्वचः श्रुत्वाऽपि तूष्णीका एवाऽतिष्ठत् । एतद् विलोक्य तेन कथितं- भो जना: ! नैष बालकोऽस्या द्वितीयायाः कुक्षावुत्पन्नः । तस्य सत्या माता तु प्रथमैव । अतस्तस्यै एव एष दीयते।। ततश्च मुदितैर्जनैायाधीशैश्च स बालकस्तन्मात्रे समर्पित: धनमपि च द्वयोर्मध्ये विभाजितम् । एतेनाऽतीव प्रसन्ना तन्माता मन्त्रिपुत्रं स्वगृहे भोजनादिकृते आमन्त्रितवती । तेनाऽपि स्वमित्रवृत्तान्ते कथिते ते सर्वेऽपि आकारितास्तया । सोऽपि सुहृद आहूय तद्गृहं 19 ७१ @he Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy