SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सरला उपायाः खलु दुःखप्राप्तः। - स्वामी अध्यात्मानन्दः सर्वदा निजवृत्तान्तस्यैव वर्णनम् । सदा स्वस्यैव चिन्तनम्। स्वस्योपेक्षायां अन्तर्व्वलनम् । सर्वतो निजश्लाघायाः स्पृहा । आत्मानं मुक्त्वा सर्वत्राऽविश्वासः । यथाप्रयत्नं निजकर्तव्यात् च्युतिः । यथाशक्यं सर्वत्र 'अहं' शब्दस्य प्रयोगः । परार्थे यथाशक्ति अल्पीयान् प्रयत्नः । तुच्छेऽपि परोपकारे निजस्तुतेरभिलाषः । प्रतिप्रवृत्ति 'ममैव सत्यं' इति कदाग्रहः । (अनुवादः) आधुनिकः पूजकः !!! Tabir 19 ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy