________________
सरला उपायाः खलु दुःखप्राप्तः।
- स्वामी अध्यात्मानन्दः सर्वदा निजवृत्तान्तस्यैव वर्णनम् । सदा स्वस्यैव चिन्तनम्। स्वस्योपेक्षायां अन्तर्व्वलनम् । सर्वतो निजश्लाघायाः स्पृहा । आत्मानं मुक्त्वा सर्वत्राऽविश्वासः । यथाप्रयत्नं निजकर्तव्यात् च्युतिः । यथाशक्यं सर्वत्र 'अहं' शब्दस्य प्रयोगः । परार्थे यथाशक्ति अल्पीयान् प्रयत्नः । तुच्छेऽपि परोपकारे निजस्तुतेरभिलाषः । प्रतिप्रवृत्ति 'ममैव सत्यं' इति कदाग्रहः ।
(अनुवादः)
आधुनिकः पूजकः !!!
Tabir
19 ५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org