SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सदैवाऽधिकं स्यादिति मे मतिः । तव किं प्रतिभाति ? । किञ्चिद् विमृश्य शार्दूल उक्तवान्- नैवं नैवं, पौषे न, माघमासे एव प्रतिवर्षं शैत्याधिक्यं भवति । प्रभूतैर्वषैरहमेवमेव पश्यामि, अनुभवामि च । श्रुत्वेदं स्वमान्यताभञ्जकं तद्वचनं मृगारिरुच्छलित:-रे ! किमहं मृषा कथयामि तर्हि ? शार्दूलेनाऽपि तथैव प्रत्युक्तम्- तहि किमहं वितथं वदामि भोः !!? कति क्षणा द्वयोरपि 'घुर् घुर्' इति कुर्वाणयोरेवमेव व्यतीताः । द्वावपि स्वीये मन्तव्ये तथा दृढा बभूवतुर्यथा द्वयोरपि शीतं निर्नष्टं, देहे धर्म उद्भूतः । क्षुधा तु दूरविस्मृतैव । पश्चात् कलहायमानयोस्तयोः कियानपि समयस्तद्विवादे एव क्षीणः । किन्तु तौ विवेकशीलौ स्वार्थसुहदौ चाऽऽस्ताम् । ताभ्यां चिन्तितं यद्येवमेव आवां झकटराटिमग्नौ वर्तेव तर्हि न कोऽपि निर्णयः प्राप्स्यते, क्षयश्चोभयोरपि अकाल एव भविष्यति । अतोऽत्र कलहकरणं विमुच्य कमपि मध्यस्थं जनं पृच्छावः । तस्य निर्णय एवाऽऽवाभ्यामङ्गीकार्यः श्रेयस्कारी च । निश्चित्यैवं द्वावपि प्रस्थितौ वनमध्ये कमपि मध्यस्थजनमन्वेष्टम् । गच्छद्भयां ताभ्यां सहसा स्मृतं यदस्मिन् वने अस्मादृशां राज्ञामपि मान्यः आदरणीयश्चैको वृद्धो मार्जारो वर्तते । स तु दीर्घायुः, अनुभववृद्धो ज्ञानी च । चलतु तमेव पृच्छावः ।। त्वरितं तौ गतौ तस्य जरन्मार्जारस्य बिलसमीपे । गत्वा च पूत्कृतं- भो भो वृद्धमार्जारश्रेष्ठ ! बहिरागच्छ बहिरागच्छ। ___ मार्जारस्तु तं नादं श्रुत्वैव थरथरायते स्म । तथाऽपि स्पष्टावबोधार्थं तेन सौम्यस्वरेणाऽऽभाषितमन्तःस्थेनैव - कस्कोऽत्र भो ! मां पूत्कुरुते? अहं जरन्मार्जारः क्षीणदेहः भगवन्नामस्मरणपरायणः प्रायो बिलाद् बहिर्न निर्गच्छामीति प्रायः सर्वत्र वने विश्रुतम् । किं भवान् न जानात्येनां वार्ता येन मामाह्वयति ? मृगेन्द्रेण जल्पितं- तात ! अस्माभिः सुज्ञातमेवेदम् । किन्तु अद्यैको विवादो मम व्याघ्रस्य च मध्ये समुत्पन्नोऽस्ति । न तन्निराकरणं आवाभ्यां केनाऽप्यन्येन वा कर्तुं शक्यते । अत आवाभ्यां विचारितं भवानेवाऽस्माकं विवादं निराकर्ता स्यात् तदा शोभनं स्यात् । अतोऽद्य तत्रभवते भवते कष्टं दातुमावामागतौ । कृपयाऽस्मत्कृते बहिरागम्यताम्। ७ ४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy