SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मुनीश्वराणां निर्यामणाऽकारि । ततस्सर्वेऽपि वाचंयमाः मोक्षभाजोऽभवन् । अपि तु प्रदत्तशिवसरणिः स सूरीश: स्वयमेव नाऽभवत् परमपदभागधैर्यत्वात् । अहो ! धैर्यस्य बलम्। एवं सूरिणा सोढाऽकल्प्ययातनाऽपि व्यर्थीभूताऽधीरतया । एवमिन्द्रियस्य स्वायत्तं तथा तितिक्षाधैर्ययोः परिशीलनं मनसः स्थैर्यार्थमत्यावश्यकमस्ति । मित्र ! साम्प्रतं तु मनः स्थिरीकर्तुं रेचक-कुम्भक-शून्यक-पूरक-अनुलोम-विलोमरूपप्राणायामादयः प्रयोगाः प्रचलिताः सन्ति । तथैव प्रत्याहार-ध्यानादयोऽपि प्रवर्तन्ते । ते सर्वेऽपि मनः स्थैर्यार्थं शोभना उपायाः सन्ति । अधुनाऽऽवश्यकक्रियावसरो भवति, ततो विरमामि । प्रश्नं पृष्टवा त्वया मय्युपकारः कृतः, यतः स्वाध्याये चिन्तने च कालो व्यतीतः। 19 ४५ eh Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy