SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आस्वादः ॥ चिन्तनधारा ॥ - मुनिरत्नकीर्तिविजयः यत्र वयं तिष्ठे तत आकाशस्याऽन्तः परिदृश्यते । सुदूरमाकाशं पृथ्वी च सम्मिलत इत्यपि प्रतिभासते । किं वस्तुतस्तत्राऽऽकाशस्याऽन्तोऽस्ति ? कोऽपि मुग्धजनो यदि तं प्राप्तुं प्रयतेत, तर्हि किं स तस्मिन् साफल्यमश्नुयात् ? अथ वा तु कदा च तमन्तं स प्राप्नुयात् ? न सम्भवत्येतत् । एतदेव कथनमिच्छामप्यनुसरत्येव । सर्वैरप्येवमेव सम्भाव्यते यद् “एकैवेयमिच्छा यदि परिपूर्येत पश्चान्न किमप्यवशिष्टमस्माकम् । तदनु तु नितरामानन्देनैव कालं निर्गमिष्याम" इति । ‘आकाशस्यऽन्तो दृश्यते' इति भ्रमवदिच्छास्वप्यन्तस्यैतादृश एव भ्रम उत्पद्यते । शास्त्रेष्वपि इच्छा व्योमतुल्याऽनन्ता कथिता - "इच्छा हु आगाससमा अणंतिया "। एतदेव दुःखस्य मूलं मनुजस्य । इच्छाया अन्तिमोंऽशो न कदापि पूर्णतामेति तस्य । प्रत्येक ं जनः किञ्चिदपि प्राप्तुमाकाङ्क्षते सदाकालम् । न केवलं प्रापणे एव तस्याऽऽसक्तिः किन्तु, मनोहत्य स प्राप्तुं लिप्सुः । किं वारिधिः कदापि तृप्यति खलु ? नित्यं निद्रां त्यजति च जनो नूत्नयाऽऽकाङ्क्षया, ह्यस्तन्या अपूर्णया इच्छायाः पूरणे मनोरथेन च सह । समग्रमपि दिवसं तदवलम्ब्यैव पुरुषार्थमपि कुरुते सः । रात्रौ च यदा शयनशरणो भवति तदापि कदाचितदन्तः प्रज्वलितेनाऽतृप्तेरग्निना सह स्वपिति, कदाचिच्च नवीनाभिलाषस्य परितापेन शेते । कुत्राऽस्ति एकस्या अपीच्छायाः पूर्णताया: परितोषस्तस्य ? एकवारं भुक्तं भोजनमपि षड्ङ्घण्टापर्यन्तं किं तृप्तिं न जनयति ? अर्थाज्जनयत्येव । एतादृशीं सरलामपि गणनां न ज्ञातुं शक्तो जनः किम् ? एका परितृप्तेच्छा तु न तं षट्समयमात्रमपि कालं सुखयति । वस्तुतस्तु स न ततः सुखं प्राप्नोति - इति सत्यम् । किं कारणं तत्र ? दरपूरं भोक्तुमिच्छेत्, तत्तु शक्यम्, परिधातुं यदि वस्त्राणि वाञ्छेत्, तदपि शक्यम्, यदि वसितुं गृहस्याऽभिलाषा तस्य, साऽपि नाऽशक्यं पूरयितुम् । किन्तु न जनः केवलमुदरपूरं भोक्तुं वाञ्छति, स तु यत्तस्मै रोचते तदेव भोक्तुमभिलषति । तथा न सामान्य Jain Education International २६ For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy