________________
-0000
CO
सिद्धान्तमहोदिध-न्यायवाचस्पतिआचार्यश्रीविजयोदयसूरीश्वराणां स्तुत्यष्टकम्
-विजयभद्रसेनसूरिः
રો
જો
भक्त्या सर्वजिनान् नत्वा गुरोर्गुर्वनुभावतः । सरस्वत्याः प्रसादेन रचयाम्येतदष्टकम् पूज्यशासनसम्राजः शिष्यं श्रीनेमिसूरिणः । सुगुरुं स्तौमि सद्भक्त्या श्रीमन्तमुदयाभिधम् अलडकृतं गुणैः सर्वैः सन्मुनिषूत्तमं तथा। उदयं सूरिणं वन्दे भव्यानां हितकारिणम् कर्मणामाश्रवं रोद्धं सदा संवरधारिणम् । वयं सर्व स्तुमो भक्त्या गुरुदेवं कृपानिधिम् यथाऽर्कतापतप्तेभ्यः शैत्यं यच्छति चन्द्रमाः । भवतापेन तप्तेभ्यः तथा बोधेन शैत्यदम् स्वभावे च सदा रक्तं विभावे विरतं तथा । उदयाख्यं गुरुं नौमि रत्नत्रितयपालकम् चिन्तारलं हि रनेषु ग्रहेषु चन्द्रमा यथा । समुदाये सुसाधूनां सूरीश उदयाभिधः आशीर्वादं नवीनेऽब्दे मम कल्याणकारकम् । मह्यं यच्छत हे पूज्य! गुरुदेव! गुणाकर!
॥५॥ युग्मम् ॥
દો
છો
મોટો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org