________________
प्राकृत विभाग:
संवेगमंजरीकुलयं
AND
- मुनि कल्याणकीर्तिविजयः
अह विसयाण तुच्छत्तणं तप्पडिबद्धस्स य नियजीवस्स मूढत्तणं विचिंतेइ -
कोडिं वराडिअकाए हारेसि दहेसि चंदणतरुं पि। छारकए विक्किणसि अ तणेण कप्पतरूं मूढ ! || ५॥ जं विसमविससरिच्छेसु तुच्छविसएसु लालसो होउं । न करेसि सिववहू-संगमिक्कदूअं तवं विउलं ।। ६ ।।
अन्वयः
भावार्थः
रे मूढ ! जं(तं) विसमविससरिच्छेसु तुच्छविसएसु लालसो होउं सिववहूसंगमिक्कदूअं विउलं तवं न करेसि, (ता) वराडिअकए कोडिं हारेसि, छारकए चंदणतरुं पि दहेसि, तणेण अ कप्पतरुं विक्किणसि। रे मूढ ! जं तं आवायमहुरेसु परिणामदारुणेसु दुरंतविसतुल्लेसु तुच्छेसु इंदिअविसएसु लालसावंतो होऊण सिववहुए सह संगमकरणे यसरिसं - मुक्खगमणे मग्गसरिसं विउलं बज्झं अभिंतरं च तवं न आचरेसि; ता कोडिसुवण्णसरिसं मुक्खसाहगं मणुस्सभवं वराडियतुल्ल-तुच्छविसयाण कए हारेसि, अवि य नाण-झाणाइसुगंध-उवसमसीयलयाजुत्तं चंदणतरुसारिच्छं मणुस्सभवं भास-छारतुल्लाण तुच्छविसयाण कए दहंतो सि, तहा विसालसग्गापवग्गसुहलक्खणफलदायगं कप्पतरुसमं मणुस्सभवं तिणतुसतुल्ले हिं तुच्छेविसएहिं विक्किणंतो मुरुक्खाण सेहरो व्व लोयम्मि हसणिज्जो भवसि।
विसयसेवणस्स निप्फलत्तणं दरिसेइ - जलपडिबिंबिअतरुअरफलेहिं को णाम पाविओ तित्तिं ? | सुमिणोवलद्धअत्थेण ईसरो को व संजाओ ?।। ७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org