________________
वाचकानां प्रतिभावः=
कुशलम्
श्रीः
यादवाद्रिः
दिनाङ्क : 26-1-2000 क्रिश. आचार्यश्रीविजयशीलचन्द्रसूरये नमस्कृत्य श्रीरामशर्मा विज्ञापयति । उभयकुशलोपरि साम्प्रतम्।
भवता प्रेषितं हि कृपया नन्दनवनकल्पतरुशाखिद्वयम्। तत् लब्धं मया। तत्र अभिप्रायार्थं अवलोकनार्थं चेति या सूचना लिखिता सापि लब्धा । ततः प्रथमं अभिप्रायार्थं अवलोकनं कृतम् । अभिप्राय इदानीं निवेद्यते । यथा -
अत्र शाखायां स्तुतिः चरितं धर्मः नीतिकथाः हास्यकणिकाः इति पञ्च उपशाखाः अवलोकिताः परामृष्टाश्च । तत्र स्तुतिगीतिविषये द्वितीयशाखायां जगन्नाथाख्येन विदुषा यत् अभिप्रायप्रपञ्चनं कृतं तदेवास्माकमप्यभिमतम् । व्यक्तीनां आत्मनि धन्यता धर्मः श्रेयश्च देवगुरुगुणवृत्तादिस्तुतिमात्रेण भवत्येव । तत्रापि गीतिरूपा स्तुतिः अतीव शुद्धा सरसा च । जैनेतरजनानामपि सङ्गीतसाहित्याख्यसरस्वतीमातृस्तनद्वय प्रस्नुत-स्तन्यपायिनां सहृदयानां बालानामिव धारकं पोषकं भोग्यं चैतत् रचनम् । गुरूणां चरितं हि सामयिकं धर्मश्रद्धालूनां सर्वविधमतस्थानामपि विद्याप्रेमिणां बोधयोग्यं सन्मार्गगमने शाखाहस्तवत् उपयोगकरं च । धर्मविचारे निरूपणं सरलं सुन्दरं च जैनमतप्रक्रियायाः परिचायकं च। नीतिकथासु विक्रमादित्यभोजादीनां लोकप्रसिद्धाना कथाः एव श्राविताः सुन्दरतया महाभारतीयाश्च । किञ्च पूर्वं अस्मामिः वेतालकथैव श्रुताऽऽसीत् अत्र तु अग्निवेताल इति विशेषः समुचितः ज्ञातः । आदौ रामतपोवनाभिगमनं इति अनुगमनं इति वालीनिग्रहणं इति चैतद्धि इति पाठान्तरैः इदं पद्यं प्रतिदिनं गृहे गृहे मात्रादिभिः बालाः पाठ्यन्ते अस्मत्प्रदेशे । तत्र अधिगमनपाठः अभिगमनपाठादपि सुयुक्तः इति मन्ये । तक्ररामायणं इति प्रसङ्गस्तु रुचिरः मया इदंप्रथमतया ज्ञातः। बादरायणसम्बन्ध-विषयकः श्लोकः अस्माभिः भोजकालिदाससम्बद्धो न श्रुतः किन्तु अन्यसम्बद्धः। किञ्च अस्माकं पाठः एवमस्ति । यथा अस्माकं बदरी चक्रं इति पूर्वार्धे; उत्तरार्ध तु बादरायणसम्बन्धात् यूयं यूयं वयं वयम् । इति।
हास्यकणिकासु संस्कृत भाषायाः रीतिः रसोन्नयनशैली सरलता च न व्यत्यस्ताः इति सन्तोषस्थानम् । लिप्यां शिरोरेखायाः आवश्यकतां सूचयद्भिःभवद्भिगुर्जरैरपि देवनागरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org