SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ · हन्त ! एवं सति सनामग्राहं ब्रूमहे महामरुप्राये संस्कृतसज्जनसाहित्यवाङ्मयमये प्रपञ्चेऽस्मिन् दुर्लभत्वकृतमहिम्नि लभ्यमानं मधुरपानीयोत्सं खजूरफलच्छायाश्रयं गुर्जरजनपदे कर्णावतीनगरोपकर्णे कर्णपथमवतीर्णं नन्दनवनकल्पतरूं एकम् - येयं संस्कृत-प्राकृतमयी पत्रिका आयनिकी सूर्यस्येव उभयतो गतिमती कीर्तित्रय्या प्रकाशिता ''नन्दनवनकल्पतरुः" इति। कल्पतरोः परिसरपरिवारेषु मित्रेषु चिन्तामणिः कामधेनुः इत्यादयोऽपि सन्ति खलुः तत्र धर्म-कल्याण-रत्नाख्यं नन्दनवनकल्पतरोः मित्रं नामाक्षरदर्शनेन दृष्टम् । अस्य तरोः शाखासु द्वितीयशाखायां उपशाखाः वृन्तानि पत्राणि पल्लवानि पुष्पाणि नानाविधानि फलानि च, तेषां भोकृवर्गः पक्षिगणः, सन्दर्शकवर्गो देवगणः, द्रुवर्गे च वयं इति इयत्यपि जगति स्वर्ग इव किञ्चित् सन्तोषस्थानं दृष्टम्। दृष्टं परामृष्टं च यथाः - जैनी वागपि जननी नन्दनवनकल्पतरुसमानानाम्। रत्नाकर इव लक्ष्मी हृदि सर्वेषां दधातु दयमानानाम्॥ घेप्पिअहिअओ हं दिवअ नन्दनवनकल्पतरुमहग्घफलम्। सव्वो करेदु पुण्णं भारअजणपुट्टजणपअम्मि अळम् ॥ 25-12-1999 एवं सक्कद-पाउअकइन्द असो गिरिन्दवासो हम्। कित्तित्तिअअं सगुरुं णमोत्ति वाआ करेमि मुणिणाहम् ।। प्रेष्यतां प्रथमा शाखा द्वितीयापि तृतीयका। यथावकाशं नन्दनवनकल्पतरोरिति अर्थना श्रीरामशर्मणो रामानुजदासस्य विलासः - पञ्चभाषाकवितावल्लभः उभयन्यायवेदान्तालङ्कारः श्रीराम शर्मा प्राशुपाल : सर्वकारीयसंस्कृतकालेज मेलुकोटे,मण्डयजिल्ला कर्णाटराज्यम्-571431 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy