________________
४९
स्वकीयं मतं स्वकीयां प्रवृत्तिं वा सत्यं मत्वाऽनुसरणं तु केवलं दिग्भ्रमोऽस्ति, किन्तु तदेव सत्यं यत्स्वेन स्वीकृतं, परेषां तु सर्वमसत्यमेव इत्येवंरूपोऽस्वीकारः तज्जन्यश्च परेषु तिरस्कारस्तु मतिभ्रमोऽस्ति । दिग्भ्रान्तो जनो मार्ग प्राप्नोति कदाचित् किन्तु न कदापि भ्रान्तमतिः । तस्मै तु सन्मार्गो दर्शयितुमपि दुःशक एव।
यद्यस्ति भवत्पक्षे सत्यं तर्हि तस्याऽऽग्रहो न युक्तः । सत्यं तु स्वयं प्रकाशरूपमस्ति । 'एष प्रकाश एवे' ति प्रकाशार्थमाग्रहो नोचितः । तत्प्रकाशस्य प्रापणे च स्वान्यजनस्य दृष्टेरुद्घाटनार्थं धैर्यमावश्यकमस्मासु । यदि नास्ति भवस्तु धैर्यं यदि च भवन्त आग्रहिणस्तर्खेतदेव स्पष्टयति यत् त्वत्पक्षे सत्यमेव नास्ति । अन्यथा यूयं न परान् मिथ्या ख्यापयितुं प्रावत्य॑ध्वम् कदापि । सत्यं तु धैर्य शिक्षत एव।
आग्रही जनः स्वकीयं स्थानं कर्त्तव्यं च सर्वं विस्मरति । तस्याऽहङ्कास्तं यथा प्रेरयति तथा स प्रवर्त्तते । स खलु एवं मन्यते यदहं स्वतन्त्रः यदृच्छया वर्त्तने समर्थश्च । वस्तुतस्तु स दुराग्रहजनिताहङ्कारपरवश एव वर्त्तते। दुराग्रह एव कि नास्ति पारतन्त्र्यम् ? कस्मिश्चिंदेकस्मिन्नेव स्थाने बद्धः परतन्त्र एव।
अलमेतेन । किन्तु एतादृश्यां स्थितौ विवेकाभाव एव कारणम् । शस्त्रज्ञानमिव शास्त्रज्ञानमप्यपात्रे दुष्फलं भवति । यावन्न विवेक उदेति हृदये तावन्न ज्ञानप्राप्तये योग्यः पात्रं वा भवितुमर्हाति कोऽपि एतादृशि च जने ज्ञानदानं सर्वेषामनायैव जायते। स स्वयं तु नोत्पथं लक्षयति किन्तु तदनुयायिनमपि तस्याऽनुसरणेऽहितमेव भवति । तदपि च स न विचारयति।
स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि ? | प्रतारयन् स्वार्थमृजून शिवार्थिनः स्वतोऽन्यतश्चैव विलुप्यसेऽहसा ।।
(अध्यात्मकल्पद्रुम १३/१५) अस्तु यदस्ति। ज्ञानिनां धैर्यं त्वपूर्वममेयं चाऽस्ति। भगवन्महावीरस्य धैर्यण गशालकस्य ज्ञानदृष्टिरुद्घटिता, सन्मार्गश्च तैः प्रापितः सः । एवं वर्तमानकालेऽपि तादृशानामसद्ग्रहान्धकारभ्रान्तानामपि विवेको ज्ञानदृष्टिश्च सत्पुरुषाणां धैर्येणोद्घटयतु एवं च ते तेषां च प्रेरितो जनसमाजोऽपि सत्यं सन्मार्ग शान्तिं च प्राप्नुवन्तु । सर्वत्र च शान्तिः प्रसरतु शीघ्रमित्याशास्महे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org