________________
x
ज्ञानयात्राऽस्ति । अस्ति विवेकस्तलहट्टिका वैराग्य तुं शिखरम् । यो न तलहट्टिकां प्राप्नोति स कथं शिखरं प्राप्नुयात् ? इति तु सर्वजनप्रतीतमेव। विवेकस्त्वयं वैराग्यस्य प्रापकं द्वारम् । वैराग्यं तु बिन्दुः स यतो मोक्षमार्गस्यारम्भो भवति । विवेकः प्रदीपतुल्योऽप्यस्ति, यो वैराग्यमार्ग सुकरं प्रकाशयति।
यत्र विवेको नास्ति स मतिव्यामोहाद् विक्षिप्तचित्तः सन् ज्ञानमार्गाद् भ्रश्यति । असद्ग्रहगृहमपि स प्रविशत्येव, यत्र दुराग्रहान्धकार एव प्रवर्तते । यत्र चाऽस्ति दुराग्रहो न तत्र सम्भवति समाधिलेशोऽपि। पुनर्यच्च ज्ञानं न समाधिं वितनुते न तज्ज्ञानं किन्तु ज्ञानाभास एव । 'जहा खरो चंदणभारवाही तिवत् तस्य गतिरस्ति। सर्वं तस्य वैपरीत्येन परिणमति -
दम्भाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिभापटुत्वम्। गर्वाय धीरत्वमहोगुणाना-मसद्ग्रहस्थे विपरीतसृष्टिः॥
__ (अध्यात्मसार १४/१८) आग्रहमुक्तिरेव जीवनस्य महत्त्वपूर्णोऽध्यायोऽस्ति। विनाऽऽग्रहमुक्तिं सर्वा अपि साधनाः फलशून्या एव जायन्ते। यतः कदाग्रहस्तु मिथ्यात्वमुन्मार्गश्चाऽस्ति। उन्मार्गे च कृतः पुरुषार्थो नेप्सितस्य स्थलस्य प्रापणे समर्थो भवति। पुरुषार्थस्येयत्ता तु न केवलं तत्र प्रमाणभूता किन्तु सन्मार्गोऽपि तत्राऽपेक्षितोऽस्त्येव।
आग्रहस्तु सर्वदाऽसन्नेव भवति। अपरं च यस्मिन् विषये वस्तुनि वाऽऽग्रहो जायेत तत्तु यया कयाचिदप्यपेक्षया यदि सत्यमपि स्यात्तद्यपि तत्तु असदेव स्यात्, यतो दुराग्रहग्रस्तानां सर्वत्र स्वेष्टविषये एकान्तमतिरेव भवति ।
स्वस्वीकृतमतस्य श्रद्धायां स्वस्वीकृतमतस्य चाऽऽग्रहे, उभयत्राऽपि महदन्तरं वर्त्तते । मतस्याऽऽग्रहोऽवरुध्यति सत्यावबोधम् । केवलं श्रद्धायामस्ति सद्बोधोपलब्धेः शक्यता कदाचित् सत्समागमयोगेन। किन्तु आग्रही जनो न कदाप्यन्यान्स्वीकरोति , येन सत्समागमः शक्येत तस्य। .
सर्वज्ञेन सताऽपि न कदापि भगवन्महावीरेण कृतः स्वकृतस्य सत्यदर्शनस्य- ऽऽग्रहः । स तु केवलमुपदेष्टा द्रष्टा चैव स्थित आसीत् । उक्तं च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org