SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चिन्तनधारा आस्वादः - मुनिरत्नकीर्तिविजय : मिथ्यात्वदावानलनीरवाह-मसद्ग्रहत्यागमुदाहरन्ति । अतो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवद्भिः ॥ ( अध्यात्मसार १४ / १) Jain Education International ‘‘स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत्' शस्त्रास्त्रसाधनावत् ज्ञानस्य साधनाऽप्यत्यन्तं दुष्कराऽस्ति । यद्युचितमुपयोक्तुं न प्रभवेत् तर्हि हानिरपि तत्र शक्यैव । नास्त्यत्र शस्त्रस्य ज्ञानस्य वाऽपराधः कश्चित् । यथा शस्त्रं रक्षति तथा ज्ञानमपि प्रकाशं प्रतनोत्येव । किन्तु तत्र तद्धारक एव केवलं प्रमाणम् । साम्यमेकमत्र स्पष्टं प्रत्येति यत् शस्त्रस्याऽनुचितः प्रयोगः स्वस्य परस्याऽपि च हानार्थं भवति यथा तथा दुष्प्रयुक्तं ज्ञानमपि स्वस्य हानये जायत एव किन्तु तत्सार्द्धमेवाऽन्येषां कृतेऽपि तद् हानिकर्तृ भवति । ४५ गम्भीरतमाऽस्ति साधना ज्ञानस्य । पुनश्चात्यन्तं सावधानतयैव, करणीया सा । कञ्चिदपि रोगं सर्वथा निर्मूलयितुं वैद्या व्याधिग्रस्ताय जनाय प्रथमं प्राथमिक्यै स्वस्थतायै सामान्यमौषधं प्रयच्छन्ति । तत्पश्चादेव रसायनतुल्यान्यौषधान्यनुमन्यन्ते । यद्येवं न ते कुर्युस्तर्हि तदौषधं विपरीतं परिणमेदपि । एवमेव ज्ञानमपि जीवनतत्त्वं लक्षयति । तदात्मसात्कर्त्तुं स्वकीये च जीवने परिणमयितुमपि चैतसिकी भूमिका प्रथमं स्वस्था स्वच्छा च कर्त्तव्याऽस्ति । सा भूमिका नाम विवेकः ज्ञानप्राप्तेः प्रथमः परिणामो विवेक एव । चित्ते विवेकोद्भव एवाऽधिकज्ञानप्राप्तेः स्वकीययोग्यतां दर्शयति । दीपशलाकाया घर्षणात् स्फुलिङ्ग उद्भवति । तत एकः प्रदीपश्चेत्यते चेदेकस्मादन्यस्तस्मादन्य एवंरुपेण प्रभूतः प्रकाश उपलब्धुं शक्यः, यश्च मार्गं प्रकाशयेत् । एवमेव घर्षणादुद्भूतः स्फुलिङ्ग इवाऽस्ति विवेकोद्भवोऽपि । यदि स्याद् विवेकोद्भवः सकृदपि पश्चात्तु दीपाद्दीपः प्रज्वलती’ति न्यायाद् ज्ञानस्योज्जवलो निर्मलश्च प्रकाशोऽप्यन्त-वर्द्धमान एव स्याद्, यश्च सर्व प्रशस्तं मार्ग प्रकाशयेदपि । ज्ञानस्य सर्वोत्तमं फलमस्ति विरक्तिः वैराग्यम् । विवेकादारभ्य वैराग्यं यावददेषा For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy