SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ " धिक् धिक् अकारणवैरिणं, दुष्टं, निर्लज्जं यमराजं येनाऽजातशत्रवो निरपराधिनो जिनशासनसौधस्याऽऽधारानिभा अस्माकं पूज्यपादा उत्पाटिताः । ४३ "हा, हा, प्रभो ! एतत् किं भूतम् ! अस्माकं किं भवष्यति ? कोऽस्मानुपदेक्ष्यति ? "दादा, दादा, एवमुक्त्वा कथमानन्दं प्राप्स्यामः!।” एवं सर्वत्राऽश्रुपात एवाऽदर्शि । सर्वत्र प्रसृत एष वृत्तान्तः । खम्भात - राजनगर जामनगर-बोटाद - मधुमतीपादलिप्तप्रमुखनगरेभ्यो जनवृन्दमागच्छति स्म । सर्वे जना अहमहमिकया पूज्यपादानामन्तिमदर्शनार्थमाजग्मुः । अथ च वैशाखनीलस्य द्वादशीतिथौ सोमवासरे मध्याह्नस्यैकवादनसमयो जातः । तदा भक्तवर्गैः तेषां पार्थिवदेहः शिबिकायां स्थापितः । “जय जय नन्दा जय जय भद्दा" इति गगनभेदिनादपूर्व केणाऽन्तिमयात्रा प्रवृत्ता । नगरस्य मध्यभागस्थिते 'दादासाहेब' इत्यभिधानभूमिपटाङ्गणे प्रशान्तमूर्तिपन्यासप्रवरश्रीगम्भीरविजयगणीनां देवकुलिकायाः समीपे चन्दनमयचितायां शिबिका स्थापिता । तत्रैव मानववृन्दस्य समक्षमश्रुपूर्णनयनान्वितैः कौटुम्बिकैरग्निदाहः कृतः । एवं विनश्वरदेहः पञ्चभूतेषु मिलितः । अधुना तत्रैव स्थाने श्रीभावनगरसङ्घेन न्यायविशारद - सिद्धान्तवाचस्पतिपूज्यपादानां श्रीविजयोदयसूरीश्वरगुरुभगवतां देवकुलिका कारिता । तस्यां तेषां चरणपादुका मूर्त्तिश्च प्रतिष्ठिता । नश्वरदेहेनाऽन्यत्र गतवन्तः पूज्यपादाः किन्तु यशोदेहेन त्वधुनापि तेषामुपस्थितिरत्राऽनुभूयते । अस्मिता नश्वरी किन्तु अस्तित्वं हि शाश्वतमस्ति । अतो देहरूपेण याऽस्मिताऽऽसीत् सा नष्टा, तथाऽपि तेषां गुणरूपमस्तित्वमधुनाऽपि अस्त्येव । Jain Education International - शासनसम्राट्-पूज्यपादश्रीनेमिसूरीश्वरगुरुभगवति दिवङ्गते सति तेषामनुपस्थितेः यदुःखं श्रावका अन्वभवन् तदधिकतरं दुःखं प्रशान्तमूर्त्तिश्रीविजयोदयसूरीश्वरे त्रिविष्टपंगते सति वयं सर्वेऽनुभवामः । यतोऽधुना तु जिनशासनस्यैकमात्र आधारोऽपि गतः । इदानीं जैनसङ्के For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy