________________
४२
स्वदेहस्य परावर्तनक्षणं विज्ञाय पूज्यपादैः ज्ञातं यद्, अधुना श्रीनमस्कारमहामन्त्रोऽर्हत्सिद्धसाधुधर्मा एव मे शरणं नान्यत् किमपि। एवं विचार्य शरीरचिन्तां विमुच्य जिनेः कथितायां शुभभावनायां लीना अभवन् पूज्यपादाः ।
एवं सन्ध्याकालोऽभूत्।
स्वस्थचित्तेन जागृतिपूर्वकेण प्रतिक्रमणक्रिया कृता, संस्तारकपौरुषीविधिरपि पूर्णीकृता।
क्रमेण निशा प्राप्ता । बाढमन्धकारः प्रसृतः । अद्य जिनशासननभोमण्डलेऽज्ञानतिमिरनाशकदिनपतिरस्तं गमिष्यति, एवं ज्ञात्वेव मृगाङ्कोऽपि नाऽऽकाशाबहिरागतः । क्रमशः सर्वत्र तमो व्याप्तमभूत् ।
अथ च प्रायो दशवादने सति हृदये तीव्रा पीडा प्रादुर्भूता। पूज्यपादानां स्वास्थ्यस्य गाम्भीर्यं ज्ञात्वा सर्वे साधवस्तत्रोपस्थिता अभवन् । श्रीचतुर्विधसङ्घोऽपि तत्र सम्मीलितः।
यैराजीवनं मैत्रीप्रमोदकारुण्यमाध्यस्थ्यरूपां भावनामनुभावयद्भिः समाधिरात्मस्थीकता, ते एव जीवाः प्रान्तकाले समाधिभावनामृतं पीतुं समर्थाः सन्ति, नान्ये। अतृप्तात्मनां सेविताशान्तीनां जीवानां च समाधिप्राप्तेरिच्छा तु मृगतृष्णैव।।
___ इतः पूज्यपादानां वदनमपूर्वतेजोभिः विलासितमासीत्। तेषां मुखे नोद्वेगः, न शोकः, न व्याकुलत्वं, न चातृप्तिः, किन्तु शमः समाधिश्च विलसन्त आसन्।
पूज्यपादैः जीवनपर्यन्तं शुद्धभावेनाऽऽराधिताया धर्माराधनायाः समाधिभावनाया एवैतत् फलमासीत्।
एवं सार्थैकादशवादनसमयो जातः।
शुभभावनाभिरात्मानमनुभावयन्तो, भगवतः शरणं स्वीकुर्वन्तः, श्रीनमस्कार-महामन्त्रं स्मरन्तश्च समाधियुक्ताः पूज्यपादा विदेहिनोऽभवन् ।
सर्वस्मिन्नपि वातावरणे शोकः प्रसृतः । सर्वेषां नयनेभ्योऽम्बुप्रवाहः प्रावहत् । शिष्यवृन्दाः श्रावकाश्चाप्येतद्घटनयोद्विग्ना अभवन् । एवं सर्वमपि नगरमाक्रन्दे व्याप्तमभूत्।
तत्रस्थितानां लोकानां मुखात् वाक्यं पतितम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org