________________
३६
"पूज्यपादैः प्रदतं मुहूर्त्तं सदा कल्याणकरं वृद्धिकरं चैव भवेत्, कदापि न निष्फलं भवेत्'' एवं सर्वेऽपि दृढं मन्यन्ते स्म । तत एवाऽन्यगच्छसमुदायानां साधवोऽपि दीक्षादीनां मुहूर्त्ताय पूज्यपादानां समीपं श्रावकान् प्रेषयन्ति स्म । पूज्यपादैः प्रदत्तेन मुहूर्त्तेनैव सर्वा अपि क्रियास्तेऽकुर्वन् । पूज्यपादैः यत्र यत्र प्रतिष्ठादयः कृताः, तत्राऽद्याप्यानन्द एव वर्तते । सर्वे कथयन्ति यद्’'मृगराजं निरीक्ष्य कुरङ्गा इव पूज्यपादानां मंगलमुहूर्त्तप्रभावेण सङ्घे प्रवर्तमानाः क्लेश-कलहादिविघ्ना अपि स्वयमेवाऽनश्यन् ।
एवं सत्यपि कोऽपि जनो यदा पूज्यपादानां मुहूर्त्तं प्रशंसेत् तर्हि पूज्यपादा अकथयन् "एतत्सर्वं गुरुकृपायाः फलं, अहं तु तस्य किङ्करः”।
अहो ! पूज्यपादानां निरभिमानता ।
मुहूर्त्तस्य वैशिष्ट्यं दर्शयन्नेकः प्रसङ्गः
एकदा कृता गर्ता जिनमन्दिरं कर्तुं कल्लोलग्रामस्य श्रावकैः । यत्र प्रभुप्रतिमायाः स्थापनं निश्चितं आसीत् तत्र गर्तायां जलं कियत्प्रमाणमस्तीति ज्ञातुं गृहकारेण (कोन्ट्राक्टरेण) कोशो गर्तायां मुक्तः । स तु गर्ताया मध्यभागे एव रज्जुपाशान्निर्गतः । कोशं बहिरानेतुं नैके प्रयत्नाः कृता लोकैः । अयनचुम्बकद्वाराऽपि बहिरानेतुं जना आयासवन्तोऽभवन् । किञ्चिदुपरि आगत्य पुनः पतितः, एवं बहुशः प्रयत्नाः कृताः, किन्तु सर्वे व्यर्थीभूताः ।
प्रान्ते नगरस्याऽग्रेसराः श्रावकाः पूज्यपादानां निकटमाजग्मुः । तैः सर्वो वृत्तान्त उदितः । तेषां वार्तां श्रुत्वा पूज्यपादा आहुः - साम्प्रतं "कुमुहूर्त्तं" वर्तते । ततः कियत्कालात् पश्चात् तत्र विधिपूर्वकं स्नात्रपूजां भणित्वा तत्रैव स्थाने एतेन वासचूर्णेन पूजयिष्यथ ।
एतच्छ्रुत्वा सर्वे प्रसन्नतां प्राप्ताः। स्वस्थानं गत्वा तैः श्रावकैः गुर्वाज्ञानुसारेण शुभदिने प्रतिनियते समये पूज्यपादैः कथिताः सर्वा विधिक्रियाः सादरं कृताः । एवं कृत्वा पुनः कोशमुपर्यानेतुं प्रयत्नः कृतः । अल्पेनैव कालेन उपर्यागतः कोशः।
सर्वैः कथितं - पूज्यपादानां मुहूर्त्तप्रभावोऽद्भुतोऽस्ति । एवं पूज्यपादाः ज्योतिः शिल्पशास्त्रादिष्वपि निपुणा आसन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org