________________
- श्रीभोयणीतीर्थभूषणश्रीमल्लिस्वामिस्तवनम् ॥ -
- विजयशीलचन्द्रसूरिः
विमलपुनितगात्री अक्षयक्षेमपात्री। सकलदुरितही कुम्भराजेन्द्रपुत्री। निखिलभुवनमान्या स्त्रीजिनत्वेऽप्यनन्या जयतु जयतु मल्लि- यणीकल्पवल्लिः
||१||
जितसकलभयानां दत्तजीवाभयानां अनुभवविभवानां श्रेयसः सम्भवानाम् । जनितजनशमानां सर्वथा निर्ममाणां अखिलजिनवराणां नौमि पादौ वराणाम्
॥ २॥
गणधरवरगीतां तीर्थनाथप्रणीतां मुनिजनहृदयेषूपस्थितां सद्दयेषु । प्रवचनरसधारां छिन्नसंसारकारां अतुलशुभप्रभावां स्तौम्यहं सत्यभावाम्
||३||
अनुपममिह भूमौ जैनचन्द्रं चकास्ति प्रवचनमतिपुण्यं तत्समं क्वाऽपि नाऽस्ति। अनवरतनिमग्नास्तस्य सेवासु लग्नाः सुरवरनिकरास्ते सन्तु नित्यं प्रसन्नाः
॥४
॥
असारे ग्राम्यकासारे सरसीरुहसंवहम्। | वीक्ष्योदयन्तं मन्येऽहं 'गहना कर्मणो गतिः! ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org