SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... - तया सागडिएण भणियं “भो ! नायसालं गच्छामो । तत्थेव नाओ भविस्सई' धुत्तेण अब्भुवगए दो वि गया तत्थ । दोण्हं पि वित्तंतं सुणिऊण नायाहीसेण भणियं जं “धुत्तेण सव्वा वि कक्कडी खइय' त्ति । जिओ सागडिओ । अओ धुत्तो मोयगं मग्गेइ । तेण कासओ चिंताउलो जाओ। ____ एत्थंतरंमि तेण पुव्वपरिचिओ जुत्तिकारो दिट्ठो । तो सो तस्समीवं गंतुं विणएण नमिओ, तं च सेविउं लग्गो । तया तुट्टेण जुत्तिकारेण कजे पुढे एएण सव्वो वि कक्कडी-मोयगवुत्तंतो कहिओ । तं सुणित्ता जुत्तिकारेण सो कण्णंमि किं पि सिक्खाविऊण पेसिओ । ___तयणु सो आवणाओ एगं लहुं मोयगं किणित्ता धुत्तेण सहिओ नयरदारं गओ । तत्थ सक्खिणो आहूया । तओ धुत्तस्स पुरओ नयरदारमझे तं मोयगं ठवित्ता भणइ “रे रे मोयग ! जाहि जाहि । णीसर नगरदाराओ।" मोयगो न णीसरइ । तओ एएण सक्खिणो भणिया “मए तुम्ह समक्खमेव पइण्णा कया जं - जइ एसो मं जिणइ ता मए एयस्स सो मोयगो दायव्वो जो एयाओ नगरदाराओ न णीसरइ । एस मोयगो न णीसरइ । अओ एएण गहेयव्वो एसो मोयगो।" एयं सुणित्ता सव्वेहिं पि सक्खीहिं तं अंगीकयं । तओ धुत्तो वि विलक्खीहूओ तं मोयगं गहेऊण गओ। एसो वि सागडिओ तं जुत्तिकारं पसंसंतो नियगिहं गओ। - जह तुब्भे तह अम्हे तुब्भे वि य होहिहा जहा अम्हे। | अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ।।(उत्तराध्ययननियुक्ति) - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy