SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... ८१ - - पुरस्सरं ताभ्यां समग्रजीवने प्रवृतिः कृताऽस्ति । स्वकीयेनाऽनुभवपरिपक्वज्ञानगुणेन शासनधुरीणां गुरुभगवतामपि तौ मान्यौ भूतौ स्तः । अतो न्याय्य एवैष बहुमानः'। भारतवर्षे सुवर्णचन्द्रकप्रदानपुरस्सरं जैनविद्वत्पण्डितवर्याणां बहुमानं सर्वप्रथमेवाऽत्र मधुमतीनगर्यामायोजितमस्ति । ‘एवंभूतान् सन्मानावसरान् वयं भविष्यत्कालेऽप्यायोक्ष्याम इत्यपि प्रतिज्ञातमत्रत्येन श्रीजैनसधेन । ____ समग्रस्याऽपि समारम्भस्य सञ्चालनं श्रीसञ्जयभाई ठार(भावनगर)द्वारा कृतमासीत् । विशालजनसमुदायस्योपस्थितावयं समारम्भः सोत्साह पूर्णतामितः॥ कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि। | आपुरन्दरमाकीटं संसारस्थितिरीदृशी॥ “हैमवचनामृतम्" - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy