________________
......नन्दनवनकल्पतरुः २......
८१
-
-
पुरस्सरं ताभ्यां समग्रजीवने प्रवृतिः कृताऽस्ति । स्वकीयेनाऽनुभवपरिपक्वज्ञानगुणेन शासनधुरीणां गुरुभगवतामपि तौ मान्यौ भूतौ स्तः । अतो न्याय्य एवैष बहुमानः'।
भारतवर्षे सुवर्णचन्द्रकप्रदानपुरस्सरं जैनविद्वत्पण्डितवर्याणां बहुमानं सर्वप्रथमेवाऽत्र मधुमतीनगर्यामायोजितमस्ति । ‘एवंभूतान् सन्मानावसरान् वयं भविष्यत्कालेऽप्यायोक्ष्याम इत्यपि प्रतिज्ञातमत्रत्येन श्रीजैनसधेन । ____ समग्रस्याऽपि समारम्भस्य सञ्चालनं श्रीसञ्जयभाई ठार(भावनगर)द्वारा कृतमासीत् । विशालजनसमुदायस्योपस्थितावयं समारम्भः सोत्साह पूर्णतामितः॥
कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि। | आपुरन्दरमाकीटं संसारस्थितिरीदृशी॥
“हैमवचनामृतम्"
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org