________________
......नन्दनवनकल्पतरु: २......
-
पूज्यपादश्रीविजयनेमिसूरिपुरंदरमहाराजः ।
अस्य श्रीतातपादस्य पितरौ धर्मप्रेमिणौ अभवताम् । तत एव धर्मसंस्काराः रक्तगताः आसन् ।
श्रीतातपादस्य शुभनिमितालम्बनत्वात् प्राक्तनशुभसंस्कारा उदभवन् । विशेषतो गतजन्मनोऽपूर्णसाधनां साधयितुमनन्यमनोरथः प्रादुर्भूतः । मनः श्रीतातपादस्य दीक्षा ग्रहीतुमुत्कण्ठितमभूत् । ___ एतत्तु निश्चितमेव, यत्पूर्वभवे संयमाङ्गीकारभावनया यस्य मानसं रञ्जितं भवेत्, तस्यैवास्मिन् जनुषि तथाभूताध्यवसाय उत्पद्यते, नान्यस्य । ___ एतन्मनोरथं पूरयितुकामेन तेन श्रीतातपादेन नैके प्रयत्ना आदृताः, किन्तु सर्वे निष्फलाः । तथापि स्वकीयाप्रतिमधैर्येणावर्णनीयसाहसिक्येन च गृहानंष्टवा स्वयमेव भावनगरबन्दिरे गतः । वैक्र मीये बाणवेदनन्दमेरु(१९४५)वर्षे तत्रस्थित-श्रीवृद्धिचन्द्रभगवतः पादपद्मे समर्पितोऽभूत् ।
दीक्षायाः पश्चादल्पकालेनैवादम्योत्साहत्वात्तीवमेधावित्वाच्चावश्यकः शास्त्राभ्यासः श्रीतातपादेन पूर्णः कृतः । ___ अयं तेजोमूर्तिः श्रीतातपादो निर्भयता-साहसिक्य-धैर्य- नैर्मल्यादिगुणानामाकर आसीत् । ततो न तेन कस्याः प्रवृत्या अपि पश्चाद्वलनं कृतम् । तथैव क्रियारुचि-स्वाध्यायमग्नता-चारित्रनिष्ठा-विनय-भक्ति-गुणानुरागितादिगुणानामपि विकासः प्रारभत । एवं बाह्यगुणैः साकमात्मिकगुणप्रकर्षेभ्यस्स जगत्प्रसिद्धोऽभूत् । ___ अद्यपर्यन्तं जगद्गुरोः श्रीहीरसूरीश्वरभगवतः पश्चात् राजकीयक्षेत्रे आत्मीय निर्मलब्रह्मचर्येण एतेन श्रीतातपादेन विना न कोऽपि प्रभावको महापुरुषोऽभूत् । श्रीहीरसूरिमहाराजवत् श्रीतातपादेनापि भिन्न-भिन्ननगराणामधिपतीन् ठक्कुराँश्च प्रतिबोध्याऽस्य श्रीजिनशासनस्यानुपमा प्रभावनाऽकारि।।
श्रीजिनराजमतस्यैकमपि क्षेत्रं नास्ति, यस्मिन् क्षेत्रेऽस्योपकारो न भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org