SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... आकर्येशी ख्याति पण्डितवर्योऽपि तत्राऽऽगतः । दर्शनामात्रेणैव स चित्त-तोषमलभत । तत्त्वचर्चाऽपि चिरं कृता तेन । तत्पश्चात्तु स वारंवारं गुरुभगवतां पार्श्वे जिज्ञासापूर्तये आगत्य विविधविषयेषु विमर्श कुर्वन्नासीत् । पूज्य पादाना-मौदार्येण प्रतिभया विद्वत्त्वेन च प्रभावितमानसः स पण्डितवर्यस्तान् 'गुरुजी' इति संज्ञया सम्बोधयितुं लग्नः । तत्पश्चादेकदा अहम्मदावादमपि स आगतः । तदा साग्रहं विज्ञप्तिः कृता तेन यद् ‘गुरुदेव ! भवान् काश्यां पदार्पणं करोतु - इति मे हार्दिकी काङ्क्षा वर्त्तते । अहमपि भवत्पूज्यानां श्रावकवत् सपर्यां करिष्यामि ।' एतादृशास्तु नैकाः प्रसङ्गाः सन्ति तेषां जीवनस्य, ये तेषां प्रतिभा प्रमाणयन्ति । अत्र तु दिङ्मात्रमेव निर्दिष्टम् । (४) ज्ञानमियत्तारूपेणैव केवलं यदा वर्त्तते तदा तदहङ्कारं जनयति । किन्तु यदा तज्जीवने परिणमति तदैव साधुत्वं प्रकटयति । सर्वेषु क्षेत्रेषु तत्रभवतां साफल्ये ईदृग् निर्मलसाधुत्वमेवाऽऽधारत्वेन प्रत्येति । जिनबिम्बानां जिनतीर्थानां जिनस्थापितसङ्घस्य चेत्येतेषामुन्नतिरेव तेषां जीवनलक्ष्यमासीत् । कदम्बगिरि-कापरडा-शेरीसकादिप्रभूतानि पुरातनजैनतीर्थान्युद्धृत्य तत्तत्तीर्थानां प्रभावस्य पुनः स्थापका अपि ते भगवन्त एवाऽऽसन् । शकुञ्जय-सम्मेतशिखर-रैवताचल-तारमादितीर्थेष्वपि सर्वेषु कार्येषु तेषां भगवतां मार्गदर्शनमेवाऽग्रेसरत्वं भजते स्म । विहरणमपि तेषां संघस्य तीर्थानां चोद्धारार्थमेव भूतम् । प्रत्येकं तेषां प्रवृत्तौ जिनशासनराग एवाऽनुभूयते स्म।। एकदा कदम्बगिरितलहट्टिकासत्के ‘बोदानानेस' संज्ञकग्रामे ते आगताः । कदम्बगिरितीर्थस्य जीर्णस्थितिस्तु तैः पूर्वमेव श्रुता किन्तु यदा सा स्थिति दृग्विषयाऽभवत् तदा तेषां हृदयमार्दतां प्राप्तम् । सङ्कल्पितवन्तश्च ते यद् ‘एततीर्थमुर्द्धर्तव्यमेव' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy