SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ - श्रीअजितनाथजिनगीतिः ॥ अद्वितीयं द्वितीयं जिनं संस्तुवे कर्ममल्लैरजितमष्टसङ्ख्यैः । अजितनाथाभिधं विजितसकलद्विधं त्रिविधमभिवन्दितं त्रिदशमुख्यैः ॥१॥ कलभगतिगामुकं मुक्तिरतिकामुकं मत्तगजलाञ्छितं पादपद्म। स्वर्णवर्णच्छविं पुण्यपङ्कजरविं नाशयन्तं च पापापदं मे ॥२।। रागभङ्गं त्वया कुर्वतोपार्जितो विश्वरागो महच्चित्रमेतत्। द्वेषविजयं तथा कुर्वता तदुपरि द्विष्टमेवेत्यहो! चित्रमपि तत् ।।३।। धर्मसाम्राज्यवरनायकं दायकं धर्मतत्त्वस्य परिचायकं च। भीमभवसिन्धुतस्त्राणशीलं सदा भावप्राणेश्वरं मामकं च ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy