SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वैताढ्ये नमिना तथा विनमिना भक्त्या समाराधितं शक्रेन्दृष्णगभस्तिनागपतिभि: स्वीये विमानेऽर्चितम् । श्रीकृष्णेन जरानिवारणकृते स्नात्रेण सम्पूजितं श्रीशद्धेश्वरपार्श्वनाथमनघं स्तौमीष्टसंसिद्धये ॥१॥ कीर्तिर्यस्याऽस्खलितमवनौ दीप्यते सर्वदिक्षु पीयूषाम्भोनिधिलहरिका भारती सर्वभावा। धीसाम्राज्यं परिचितसमस्वान्यशास्त्रप्रपञ्चं सोऽस्तु प्रौढप्रकटमहिमा नेमिसूरिर्मुदे नः ॥२॥ (समुद्घाततत्त्वे मङ्गलश्लोकौ) प्रौढप्रभावसुभगा सुविशुद्धवर्णा पूर्णाभिलाषविबुधेशनिषेवणीया। वाणी कवेरिव मुदं वितनोतु पुण्या श्रीस्तम्भनाधिपतिपादनखावली वः ॥१॥ सिद्धान्ताश्च नया: कणाद-कपिल-व्यासाक्षपादोद्भवा मायासौनव-जैमिनीयसमया येनाऽखिला वेदिताः । तत्तन्नव्य-महार्थ-शास्त्ररचना-सम्प्राप्त-सद्गौरव: सोऽयं श्रीगुरुनेमिसूरिभगवान् भट्टारको न: श्रियै ॥३।। (आचेलक्यतत्त्वेऽन्तिममङ्गलश्लोकौ ) यद्धैर्येण समानभावकलितो मेरुस्तु दार्यान्वितो गाम्भीर्येण समोऽपि यस्य जलधि: क्षारेण सम्पूरितः। यद्वक्त्रानुविधानकार्यपि सदा चन्द्रः कलङ्की खलु सोऽयं सर्वगुणाकरो विजयते श्रीवर्धमानो जिनः ।।२।। यं ध्यायन्ती सरस्वती त्रिभुवनस्वामिन्यथ श्रीमती श्रीयक्षाधिपतिः सुराधिपतयश्चाऽशेषसम्पत्प्रदम् । सर्वा लब्धय आश्रयन्ति शरणं यं चैव नित्यं मुदा वन्दे तं भगवन्तमादिममुनि श्रीगौतमस्वामिनम् ॥३॥ (जैनसिद्धान्तमुक्तावल्यां प्रारम्भिकमङ्गलश्लोकौ ) ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy