SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विहरता रात्रौ चन्द्रप्रकाशे पठिता। अत्र विषये तेन तथा तलस्पर्शि ज्ञानं लब्धं यथा तदात्वे न कोऽपि साधुस्तत्प्रतिस्पर्धी आसीत् । आगमवाचनमपि प्रायस्तेन स्वयमेव कृतम्। यदा यस्याऽऽगमस्य योगोद्वहनं कृतं तद्वाचनमपि प्रायस्तदैव कृतम् । एवं सवृत्तय: पञ्चचत्वारिंशदागमास्तद्विषयकं चाऽन्यत्सर्वमपि साहित्यमधीतम्। किञ्च निजं सर्वमप्यध्ययनं तेनाऽतीवैकाग्रतया तन्मयीभावेन च कृतं , अधीतविषयाणां च रहस्यं बोद्धुमपार:प्रयत्नः कृतः । तेन यत्किमपि तदध्ययनविषयीभूतं तस्य सर्वस्य सारभागो निजमानसपट अङ्कित इव तेनाऽऽजीवनं न विस्मृतः। आगमपाठा वा कर्मसिद्धान्ता वा न्यायपदार्था वा व्याकरणांशा वा साहित्यालङ्कारयोरसङ्ख्यश्लोका वा, सर्वेऽपि तज्जिह्वाग्रे एवाऽवसन्। किंबहुना ? तावति लघुवयसि तावताऽल्पकालेन च मुनिजीवनस्य कठोराचारान् पालयता नाना कष्टानि सहमानेन च तेनाऽनवरतप्रयत्नैर्यज्ज्ञानं लब्धं तदस्मादृशामैदंयुगीनानां हीनसत्त्वानां तु कल्पनातिगमेव। ____ एतादृक्षं गहनं ज्ञानार्जनं निर्मलं चारित्रपालनं च कुर्वताऽपि तेन स्वकीयं मूलकर्तव्यंगुरुभक्तिस्तु न कदाऽपि विस्मृता । सूरिसम्राजां मुखान्निर्गतमात्रे 'नन्दन'शब्दे स साञ्जलि 'जी'कारपूर्वं तदादेशं लब्धुपालयितुंच सदैवोद्यत आसीत् । प्रतिरात्रं गुरुभगवतां विश्रामणादिभक्तिं कृत्वा तेषु निद्राधीनेषु एव स्वीयस्वाध्यायं कृत्वा पश्चान्निद्राति स्म। किं बहुना ? गुरुभगवत्स्वेव तदस्तित्वं विलीनमिवाऽभूत् । अनया गुरुभक्त्येदृशेन च समर्पणेन तेन गुरुभगवतामियती कृपा प्राप्ता यदाजीवनं सूरिसम्राजां मुखे ‘उदय-नन्दन' इति नामयुग्ममासीत् । दशवर्षमात्र एव दीक्षापर्याये तस्यैतावती प्रचण्डप्रतिभां, व्यावहारिकं नैपुण्यं, विनयादिगुणसम्पत्तिं, गहनमध्ययनं, सुस्थं तपः, सात्त्विकवृत्तिं च निरीक्ष्य सूरिसम्राजां चित्ते तस्मै पंन्यासपदप्रदित्सा तदनुचाऽऽचार्यपदप्रदित्सा जाता । अतस्तं तैर्भगवतीसूत्रस्य योगोद्वहनं कारयित्वा वैक्रमीयशून्य-सिद्धि-निधि-तरणि(१९८०)वर्षेऽहमदाबादनगरे पांजरापोळक्षेत्रे पंन्यासपदं प्रदत्तम् । ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy