SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीसुपार्श्वनाथजिनगीतिः ॥ रे मम मनसि मुदा त्वं वसतु देव! सुपार्श्व! सदा तव ध्यानं मम हृदये प्रविलसतु.... मम चित्तं बहुदोषकलुषितं पर्युषितं ननु कमलं त्वदर्शनमधुरामृतसेकात् शुचि भूत्वा प्रविकसतु......१ असमप्रशमरसखचितां निचितां गुणपरमाणुसमूहै: तव मुखमुद्रां वीक्ष्योन्मुद्रां नयनयुगं मम हसतु........२ भीमभवारण्येऽशरणोऽहं लुट्यति मां मोहारि: अधुना स्वीकुर्वे तव शरणं येनाऽसौ सन्त्रसतु.........३ अभयदानशीलोऽसि त्वमिति श्रुत्वां त्वां प्रतिपन्न: दुर्गतिभयभीतेऽथ विभो! तव करुणा मयि उल्लसतु....४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy