SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २३४ : श्री सिद्धय) वर्षe is-१३-१४ . (૨૬ એપ્રિલ ૧૯૪૧ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . दिविवेचनहेतुः संतमसे दीप इव, समुद्रे द्वीपमिव, ईष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादष्टार्थानामापि मरौ कल्पतरुरिव संसारे दुरापः।जिनादयोऽप्येतत्पा- वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम् । जिनवचनं माण्यादेव निश्चीयन्ते। यदवोचाम स्तुतिषु यदीय- च दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा सम्यक्त्वबलात् प्रतीमो, भवादृशानां परम- भगवद्भिर्नागार्जुनस्कन्दिलाचार्य्यप्रभृतिभिः पुस्तकेषु प्रा(माप्त) भावम् । कुवासनापाशविनाशनाय, न्यस्तम्। ततो जिनवचनबहुमानिना तत् पुस्तकेषु नमोऽस्तु तस्मै तव शासनाय ॥१॥जिनागमबहुमा- लेखनीयं वस्त्रादिभिरभ्यर्चनीयम्, यदाहनिना च देवगुरुधर्मादयोऽपि बहुमता भवन्ति। न ते नरा दुर्गतिमाप्नुवन्ति, किंच केवलज्ञानादपि जिनागम एव प्रमाण्येनाति न मूकतां नैव जडस्वभावम् । रिच्यते, यदाहुः - ओहे सुओवउत्तो सुयनाणी जइ न चान्धतां बुद्धिविहीनतां च, हु-गिण्हइ असुद्धं । तं केवलीवि भुञ्जइ अपमाणसुभं भवे इहरा ॥१॥ एकमपि जिनागमवचनं ये लेखयन्तीह जिनस्य वाक्यम् ॥१॥ भविना व शहेतुः, यदाहु : - एकमपि च लेखयन्ति नरा धन्या, ये जिनागमपुस्तकम्। जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते ते सर्वं वाङ्मयं ज्ञात्वा, चानन्ताः सामायिकमात्रपदसिद्धाः ॥१॥ इति सिद्धिं यान्ति न संशय : ॥२॥ यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव जिनागमपाठकानां वस्त्रादिभिरभ्यर्चनं पथ्यान्नं न रोचते जिनवचनं तथापि नान्यत् भक्तिपूर्वं संमाननं च, यदाह - स्वर्गापवर्गमार्गप्रकाशनसमर्थं इति सम्यग्दृष्टि पठति पाठ्यते पठतामसौ, वसनभोजनन् भिस्तदादरेण श्रद्धातव्यं, यतः कल्याणभाजिन पुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स एकजिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । यदि चेदं ३ के इह सर्वविदेव भवेन्नरः ॥१॥ जिनवचनं नाभविष्यत् तदा धर्माधर्मव्यवस्थाशून्यं लिखितानां च पुस्तकानां संविग्नगीतार्थेभवान्धकूपे भुवनमपतिष्यत् । यथा च 'हरितकी भ्यो बहुमानपूर्वकं व्याख्यानार्थं दानं व्याख्यायमानानां भक्षयेद् विरेक कामः।' इति वचनात् च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । हरितकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन नामक्षेत्रमा पोतार्नु धनले ५२j d सकलस्याप्यायुर्वेदस्य प्रामाण्यममवसीयते तथा भावी शत - अशान भने मिथ्यात्वने उत्पन्न अष्टाङ्गनिमित्तके वलिका चन्द्रार्क ग्रह- १२ना मेवा शास्त्रोथी ये ५२ चारधातुवादरसरसायनादिभिराप्तागमोपदिष्टै- सं।२३पी २नो नाश ४२वाम अयसमन्त्र
SR No.520959
Book TitleSiddhachakra Varsh 09 - Pakshik From 1940 to 1941
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages494
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy