________________
८८ : श्री सिद्धय] वर्ष ८ -५-६ [& न्युमारी १८४०,
'महोदयः' प्रशस्तसर्वगुणोद्गमः सत्त्वो- ऽभेदे, तदभावोऽन्यथा भवेत्। जीवः ‘अस्तु' भवतु, 'बोधिसत्त्वस्तत्' निमित्तानामपि प्राप्तिस्तुल्यास्याद्यन् . तस्माद्धंतेति पूर्ववत्।
नियोगतः ॥२७६॥ 'सर्वथा' अत्रैव पक्षान्तरमाह-वरबोधिसमेतो
सर्वैःप्रकारैर्योग्यताया अभेदे, वा, तीर्थकुद्यो भविष्यति। तथा
एकाका-रायां योग्यतायामित्यर्थः भव्यत्व-तोऽसौ वा, बोधिसत्त्वः
तदभावः-चित्रबीजसिद्धाद्यभावः सतां मतः॥२७४॥ 'वरबोधिसमेतो वा'
अन्यथा पूर्वोक्तार्थानभ्युपगमे भवेत्, कुत तीर्थंकरपदप्रायोग्य-सम्यक्त्वसमेतो वा
इत्याशङ्कयाह निमित्तानामपि-कालादीनां' बोधिसत्त्व इति संबध्यते। स च कीदृश
प्राप्तिः-संनिधानलक्षणा सर्वयोग्यानां तुल्याइत्याह-'तीर्थकृत्' तीर्थकर्ता 'यः' जीवः
समा भवेत्, किं पुनः योग्यतायाः, परमते 'भविष्यति' संपत्स्यते 'तथाभव्यत्वतः'
योग्यतायास्तुल्यतेत्यपिशब्दार्थः, 'यद्' भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपा
यस्मात् 'नियोगतो' योग्यतापारवश्यात्, रिणामिको भावः, तथाभव्यत्वं चैतदेव
तुल्यायां हि सत्त्वेषु योग्यतायां कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं
सहकारिणोऽपि तुल्या एव भवेयुः, तुल्यतस्मात् 'असौ वा' अयमेव बोधिसत्त्व:
योग्यता सामर्थ्याक्षिप्तत्वा-त्तेषामिति सर्वत्र "सतां' साधूनां 'मतः ॥ तथाभव्यत्वमेव
तुल्यफलतापत्तिरिति। अत्रैव विपर्यये भावयति-सांसिद्धिकमिदं ज्ञेयं, सम्यक्
बाधकमाह - अन्यथा योग्यताऽभेदः, चित्रं च देहिनाम्।तथा कालादिभेदेन,
सर्वथा नोपपद्यते। निमित्तोपनिपाबीजसिद्धादिभावतः॥२७५॥ 'सां
तोऽपि, यत्तदाक्षेपतो ध्रुवम्॥२७७॥ सिद्धिकं' आत्मसमकालोद्भवमिदं
अन्यथा-सहकारिणां तुल्यत्वाभावे योग्यताया तथाभव्यत्वं ज्ञेयं, सम्यग्-यथावत् चित्रं च
'अभेदः' तुल्यता सर्वथा न उपपद्यते-घटते,
कुत इत्याह-निमित्तानां' उक्तरूपाणां नानारूपं च पुन-देहिनां, कथमित्याहतथा-तत्प्रकारा ये कालादयः
कालादीना-मुपनिपातः-संनिहितता, किं कालस्वभावादयः कारणप्रकारा-स्तेषां
पुनर्योग्यतासाध्यं फलमित्यपिशब्दार्थः, यद्भेदेन-वैचित्र्येण बीजस्य-धर्मप्रशंसादेः
यस्मात् तदाक्षेप तः-तुल्ययोग्यताकर्षणात् सिद्धिः-लाभः, आदिशब्दाद् धर्मचिन्ता
ध्रुवं-निच्चितं भवेत्॥ श्रवणानुष्ठानादिग्रहस्तेषां भावतो-भावात्॥
अथ योग्यतामेव तथाभव्यत्वमिति एतदेवाधिकृत्याह-सर्वथा योग्यता- व्याचष्टे योग्यता चेह विज्ञेया, बीजसिद्धाद्य