________________
१०० : श्री सिद्धय] वर्ष ८ -५-६ [ हान्युमारी १८४०,
पेक्षया आत्मनः सहजा चित्रा, तथाभव्यत्व- परिभ्रमन्त्युच्चैः सत्यस्मिन् धर्मतेजसि ॥२८५ ॥ मित्यतः ॥२७८॥ योग्यता च योग्यभावः
मोहान्धकार-गहने-मिथ्यात्वादिमोह-नीयपुनर्जीवानां इह-प्रक्रमे विज्ञेया-अवगन्तव्या
ध्वान्तबहुले संसारे-भवे दुःखिताः संजातबीजसिद्धयादीनां-उक्तरूपाणामपेक्षया
दुःखा 'बत' इत्यामन्त्रणे सत्त्वाः-प्राणिनः
परिभ्रमन्ति-संचरन्ति उच्चैः-अतीव सतिआलम्बनेन आत्मनो-जीवस्य सहजा
विद्यमाने अस्मिन् सर्वज्ञोपज्ञेधर्मतेजसि- . जीवसमानकालभाविनी चित्रा-नानारूपा,
धर्मलक्षण उद्योते॥ अह मेतानतः किमित्याह तथाभव्य-त्वमिति'
कृच्छ्राद्यथायोगं कथंचन।अनेनोत्तारयामीति, एतत्प्रागुक्त-स्वरूपं 'अतः' अस्माद्धेतोः॥ वरबोधि-समन्वितः॥२८६॥ अहं कर्ता किमित्याह-वरबोधेरपि न्यायात्सिद्धि! एतान्-भीषणभवभ्रमणरीणान् प्राणिन: अतोहेतुभेदतः। फलभेदो यतो युक्तस्तथा भवात् कृच्छ्रात् कृच्छ्रपात् यथायोगंव्यवहितादपि ॥२७९॥ वरबोधेरपि- उत्तरा घटनातिनक्रमेण कथंचन-केनापि सम्यक्त्वलक्षणाया अपि न्यायाद्-युक्तेः प्रकारण अनेन-धर्मतेजसा उत्तरयामिसिद्धिः-संभवः, किं पुनर्योग्यताया अपसारयामि इति-एतत् वरबोधिइत्यपिशब्दार्थः, नो हेतुभेदतो
समन्वितः उक्तरुपवरबोधि-संपन्नः। तथाधर्माचार्यादिवैचित्र्यलक्षणात्, किं तु
करुणादिगुणोपेतः, परार्थव्यसनी स्वयोग्यतावैचित्र्यात्, फलभेदः-कार्यनानात्वं सदा। तथैव चेष्टते धीमान्, वर्धमानयतो हेतुभेदात् युक्तोघटमानः स्यात् तथा
महोदयः ॥२८७॥ करुणादिगुणोपेत:तेन प्रकारेण व्यवहितादपि, किं
अनुकम्पास्तिक्यादि-गुणालिङ्गितः तथा पुनरव्यवहिता-दित्यपिशब्दार्थः । इति स्वगत
परार्थव्यसनी परोप-कारकरणव्यसनवान् एव योग्यता-भेदः सर्वत्र कार्यभेदनिबन्धनं
सदासंततं तथैव-करुणादिगुणानुरूपमेव प्रतिपत्तव्यमिति तात्पर्यमिति॥ अनेन
चेष्टते-व्यवहरति धीमान्-बुद्धिमान् भवनैर्गुण्यं, सम्यग्वीक्ष्य महाशयः। तथाभव्यत्वयोगेन, विचित्रं
वर्धमान-महोदयः-प्रतिक्षणारोहन्नवनवचिन्तयत्यसौ॥२८४॥ अनेन-सद्दर्शनेन प्रशस्तगुणोद्गमः। अत एवभवनैर्गुण्यं-जरामरणादिव्यसन-बहुलतया तत्तत्कल्याणयोगेन, कुर्वनसंसारनिर्गुणभावं सम्यग्-यथावत्-वीक्ष्य- वेर्मक
सः। विलोक्य महाशयः-प्रशस्त-परिणामः
तीर्थकृत्त्वमवाप्नोति, परं तथाभव्यत्वयोगेन-उक्तरूपेण विचित्रंनानारूपं चिन्तयति-भावयति असौ
सत्त्वार्थसाधनम्॥२८८॥ तस्य भिन्नग्रन्थि-जन्तुः॥एतदेव दर्शयति-मोहान्ध- कल्याणस्य-परिशुद्धप वचनाकारगहने, संसारे दुःखिता बत ऽसत्त्वाः धिगमातिशायिधर्मकथाविसंवादिनिमित्ता