SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ શ્રી સિદ્ધચક્ર (पुन : १८36) अपुत्रमृतपुंसां स, द्रविणं न ग्रहिष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥६४॥ पांडुप्रभृतिभिरपि, त्यक्ता या मृगया न हि । स स्वयं त्यक्ष्यति जनः, सर्वोऽपि च तदाज्ञया ॥६५॥ हिंसानिषेधके तस्मिन्, दूरेऽस्तु मृगयादिकम् । अपि मत्कुटयूकादि नान्त्यजोऽपि हनिष्यति ॥६६॥ तस्मिन्निषिद्धपापावरण्ये मृगजातयः । सदाऽप्यविघ्नरोमंथ्या भाविन्यो गोष्ठधेनुवत् ॥६७॥ जलचरस्थलचरखेचराणां स देहिनाम् । रक्षिष्यति सदा मारिं, शासने पाकशासनः ॥६८॥ ये चाजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यंति विस्मृतिम् ॥६९॥ देसंहर्न परित्यक्तां, यत्पुरा श्रावकेरपि । तन्मद्यमनवद्यात्मा, स सर्वत्र निरोत्स्यति ॥७०॥ स तथा मद्यसन्धानं, निरोत्स्यति महीतले । न यथा मद्यभांडानि, घटयिष्यति चक्रयपि ॥७१॥ मद्यपानां सदा मद्यव्यसनक्षीणसंपदाम् । तदाज्ञात्यत्त्कमद्यानां, प्रभविष्यन्ति संपदः ॥७२॥ नलादिभिरपि क्ष्मापै तं त्यत्त्कं न यत् पुरा । तस्य स्ववैरिण इव, नामाप्युन्मूलयिष्यति ॥७३॥ पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां, तस्योदयिनि शासने ॥७४॥ स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां, जिनायतनमंडिताम् ॥७॥ प्रतिग्राम प्रतिपुरमासमुदं महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ॥७६॥ दायं दायं द्रविणानि, विरचय्यानृणं जगत् । अंकयिष्यति मेदिन्यां, स संवत्सरमात्मनः ॥७७॥ प्रतिमां पांशुगुप्तां तां, कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसंगे स गुरोर्मुखात् ।।७८॥ पांशुस्थलं खानयित्वा, प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा, करिष्यति मनोरथम् ॥७९॥ तदैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा, प्रतिमा हस्तगामिनीम् ॥८०॥ ततो गुस्मनुज्ञाप्य, नियोज्यायुत्कपुस्वान् । प्रारप्स्यते खानयितुं, स्थलं वीतभयस्य तत् ॥८१॥ सत्त्वेन तस्य परमाहतस्य पृथ्वीपतेः । करिष्यति च सांनिध्यं, तदा शासनदेवता ॥८२॥ राज्ञः कुमारपालस्य, तस्य पुण्येन भूयसा । खन्यभानस्थले मंक्षु, प्रतिमाऽऽविर्भविष्यति ॥८३॥ तदा तस्मै प्रतिमायै, यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं, तदप्याविर्भविष्यति ॥८४॥ नृपायुत्त्कास्तां प्रतिमां, प्रत्नामपिनवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥८५॥ पूजाप्रकारेषु पथि, जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं, संगीतेषु निरंतरम् ॥८६॥ तालिकारासकेषूच्चैर्भवत्सु ग्रामयोषिताम् । पंचशब्देष्वातोयेषु, वाद्यमानेषु संमदात् ॥८७॥ पक्षद्वये चामरेषूत्पतत्सु च पतत्सु च । नेष्यन्ति प्रतिमां तां चायुत्काः पत्तनसीमनि ॥८८॥ सान्तःपुरपरीवारश्चतुरंगचमूवृतः । सकलं संघमादाय राजा तामभियास्यति ॥८९॥ स्वयं रथात्समुत्तार्य, गजेन्द्रमधिरोह्य च । प्रवेशयिष्यति पुरे, प्रतिमां तां स भूपतिः ॥१०॥ उपस्वभवनं क्रीडाभवने संनिवेश्य ताम् । कुमारपालो विधिवत्, त्रिसन्ध्यं पूजयिष्यति ॥११॥ प्रतिमायास्तथा तस्या, वाचयित्वा स शासनम् । उदायनेन यद्दत्तं, तत् प्रमाणीकरिष्यति ॥१२॥
SR No.520957
Book TitleSiddhachakra Varsh 07 - Pakshik From 1938 to 1939
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages680
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy