SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ (पुन : १८36 ) શ્રી સિદ્ધચક त्रिषष्टिशलाकापुरुषचरित्रे पर्व-१० सर्ग:-१२ पृच्छति स्माभयोऽथैवं, कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा, प्रतिमा पारमेश्वरी ? ॥३६॥ स्वाम्याख्याति स्म सौराष्ट्रलाटगुर्जरसीमनि । क्रमेण नगरं भावि, नाम्नाऽणहिलपाटकम् ॥३७॥ आर्यभूमेः शिरोरत्नं, कल्याणानां निकेतनम् । एकातपत्राहद्धर्म तद्धि तीर्थं भविष्यति ॥३८॥ चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ॥३९॥ भासुरस्वर्णकलशश्रेण्यलंकृतमौलिभिः । शेचिष्यते च तच्चैत्यैर्विश्रान्ततपनैरिव ॥४०॥ श्रमणोपासकस्तत्र, प्रायेण सकलो जनः । कृताऽतिथिसंविभागो, भोजनाय यतिष्यते ॥४१॥ परसंपद्यनीयालुः, संतुष्टश्च स्वसंपद । पात्रेषु दानशीलश्च, तत्र लोको भविष्यति ॥४२॥ श्राद्धाश्च धनिनस्तत्रालकायामिव गुह्यकाः । वप्स्यन्ति दविणं सप्तक्षेत्र्यामत्यन्तमार्हताः ॥४३॥ परस्वपरदारेषु, सर्वः कोऽपि पराङ्गखः । भावी तस्मिन् पुरे लोकः, सुषमाकालभूखि ॥४४॥ अस्मनिर्वाणतो वर्षशतान्यभय ! षोडश । नवषष्टिश्च यास्यन्ति, यदा तत्र पुरे तदा ॥४५॥ कुमारपालो भूपालश्चोलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचंडाखंडशासनः ॥४६॥ स महात्मा घर्मदानयुद्धवीरः प्रजां निजाम् । ऋद्धि नेष्यति परमां, पितेव परिपालयन् ॥४७॥ ऋजुरप्यतिचतुरः, शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च, स चिरं मामविष्यति ॥४८॥ स आत्मसदृशं लोकं, धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाघ्याय, इवान्तेवासिनं हितः ॥४९॥ शरण्यः शरणेच्छूनां, परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि, स धर्म बहु मंस्यते ॥५०॥ पराक्रमेण धर्मेण, दानेन दययाऽऽज्ञया । अन्यैश्च पुरुषगुणैः, सोऽद्वितीयो भविष्यति ॥५१॥ स कौबेरीमातुसकमैन्द्रीमात्रिदशापगम् । याभ्यामाविन्ध्यमावाधि पश्चिमां साधयिष्यति ॥५२॥ अन्यदा वज्रशाखायां, मुनिं चन्द्रकुलोद्भवम् । आचार्य हेमचन्द्रं स, द्रक्ष्यति क्षितिनायकः ॥५३॥ तदर्शनात्प्रमुदितः, केकीवांबुददर्शनात् । तं मुनि वन्दितुं नित्यं, स भदात्मा त्वरिष्यते ॥५४॥ तस्य सूरिर्जिनचैत्ये, कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो, वन्दनाय गमिष्यति ॥५५॥ तत्र देवं नमस्कृत्य, स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्य, भावशुद्धेन चेतसा ॥५६॥ स श्रुत्वा तन्मुखात्प्रीत्या, विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥५७॥ स प्राप्तबोधो भविता, श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्ठ्यां स्वं रमयिष्यति ॥५८॥ अन्नशाकफलादीनां, नियमांश्च विशेषतः । आदास्यते प्रत्यहं स, प्रायेण ब्रह्मचर्यकृत् ॥५९॥ साधारणस्त्रीन परं, स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म, चरितुं बोधयिष्यति ॥६०॥ मुनेस्तस्योपदेशेन, जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥६१॥ येऽर्हद्धर्मद्विषः केऽपि, पांडुराहद्विजादयः । तेऽपि तस्याज्ञया गर्भश्रावका इव भाविनः ॥६२॥ अपूजितेषु चैत्येषु, गुरुवप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः, प्रपन्नश्रावकवतः ॥६३॥
SR No.520957
Book TitleSiddhachakra Varsh 07 - Pakshik From 1938 to 1939
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages680
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy