SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ 3888888 શ્રી સિતાક (पुन : १८36 ) गच्छंति कियदध्वानं, तावत्ते कपिपेटकम् । अद्राक्षुर्मक्षु तत्रापि, म पर्यक्षिपदक्षतान् ॥७४३॥ असत्तुल्यं ? तदाऽभूत्तत्, ततोऽप्यग्रे च ते ययुः । श्रीसैंधवीसुरावेश्मपार्श्वकातरभीषणम् ।।७४४॥ अग्रे व्यलोकयन् यावत्तावन्मार्जारमंडलम् । अविच्छिन्नमहारौदशब्दभीषितवालकम् ॥७४५॥ पुष्पाणि तत्र रक्तानि, चिक्षेपाथ ननाश तत् । तोरणाय महादेव्याः, प्रभुरूद्धर्वंदमः स्थितः ॥७४६॥ अनाकुलं गणी प्रोचे, हेमसूरिस्तवांगणे । आयासीदतिदूरेण, पादचारेण, कष्टभूः ॥७४७॥ अभ्युत्थानादिका पूजा, कर्तुं समुचिता त्वया । एषोऽर्चितो यतः सर्वैः, पीठैर्जालंधरादिभिः ॥७४८॥ एवं वदत एवास्य चलच्चंचलकुंडला । पुरं श्रीसैंधवा देव्यस्थाद्योजितकरद्वया ॥७४९॥ आतिथ्यमतिथीनां नो, विधेहि विबुधेश्वरि ! । अंबडं मोचय स्वीयपरिवाराद् बलादपि ॥७५०॥ श्रुत्वेति सद्गुरोर्वाक्यं, प्राह सा परमर्थ्यताम् । सहस्त्रधा विभक्त च, स परं योगिनीगणैः ॥७५१॥ गण्यथाह महाक्षेपादित्थमप्यस्तु चेत्तव । व्यावृत्य निजके स्थाने उपवेष्टुं समर्थता ॥७५२॥ प्रभोः श्री हेमचंद्रस्य, दीयतां मानमद्भुतम् । ततो यथोभयोरूपमवतिष्ठेत मंडले ॥७५३॥ इत्याकर्ण्य भयोद्धान्ता, देवी शब्दं दधौ गुरुम् । यदाहूतः सुरीवर्गोऽमुंचदह्राय मंत्रिणम् ॥७५४॥ प्रदापयामि वाचो वः, किं देव्येत्युदिते सति । बाह्यदिवाग्भिरास्था का, परब्रह्मनिधेः प्रभोः ? ॥७५५॥ भवत्याः प्राभृतं किंचिद्, विधास्यामः पुनः प्रगे। विसृज्येति सुरीं स्थानं, स्वं ययौ प्रभुरप्यतः ।।७५६॥ श्रीमदंबडमंत्रींदोनिंद्रो रात्रौ तदाऽऽययौ । प्रातः साहरिकंभोगं, स श्रीदेव्या व्यधापयत् ।।७५७॥ इत्थं श्रीसैंधवीदेव्याः प्रभुभिर्मोचितोऽम्बडः । श्रीमत्सुव्रतचैत्यस्य, जीणोंद्धारमकारयत् ॥७५८॥ हस्ताष्टादशकं चैत्यमप्रतिच्छंदघाटभृत् । अनेकदेववेश्माढ्यं, बभौ हेमादिकूटवत् ॥७५९॥ ध्वजारोपोत्सवं तत्राकारयत्सचिवाग्रणीः । तं समीक्ष्याशिष प्रादाद्गुरुस्तुष्टिभरैर्गुरुः ॥७६०॥ तथाहि-'किं कृतेन न यत्र त्वं, यत्र त्वं तत्र कः कलिः ?। कलौ चेद् भवतो जन्म, कलिरस्तु कृतेन किम् ?' ॥७६१॥ तज्जयाऽऽचंद्रसूर्यं त्वं, निजवंश्यमनोरथान् । पूरयन् चूरयन्नंतर्बहि:शात्रवमंडलम् ।।७६२॥ तमापृच्छय समागत्य, स्वस्थाने भूपतिं प्रभुः । प्रधानायुःप्रदानेन, विदधे मेदुरं मुदा ॥७६३॥ दुस्साधसाधिका यस्य, गुरोरीदृगमानुषी । शक्ति स्तत्कृतपुण्यत्वं, मय्येवेति नृपोऽवदत् ॥७६४॥ अन्येद्युस्मदिष्टे च, सम्यक्त्वे किं संघसाक्षिकम् । राजा गृहीते गुभिर्गाथामेनां स जल्पितः ॥७६५॥ तथाहि-'तुम्हाण किंकरोऽहं, तुम्हे नाहा भवोयहिगयस्स । सयलधणाइसमेओ, मइ तुम्ह समप्पिओ अप्पा, व्याख्यातायामथैतस्यामर्थं सत्यापयन्नृपः । राज्यं समर्पयामास, जगदुर्गुरवस्ततः ॥७६७॥ निस्संगाणां निरीहाणां, नार्थो राज्येन नो नृप ! । आपिबाम कथं भोगान्, वाताननुचितं ह्यदः॥ एवं विवादसंबाधे, दानाग्रहणकारणे । गुरुभूपालयोर्मंत्री, वैशिष्ट्यमकरोदिदम् ।।७६९॥ सर्वाणि राजकार्याणि, कार्याण्यश्रावितानि नः । अतः परं प्रभो राज्ये, भूयादनुमतं ह्यदः ॥७७०॥
SR No.520957
Book TitleSiddhachakra Varsh 07 - Pakshik From 1938 to 1939
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages680
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy