SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 40062083 88888888888888360 388888888888 38888888888883 न : १८36 श्री 69606588-895955023-45575000noooooooooom વ્રતને ધારણ કરતા રાજા, જાણે તેરમા ચક્રવર્તી હોય તેમ સમ્યફ પ્રકારે સામ્રાજય ચલાવવા લાગ્યા. પછી એકદા રિપુચ્છેદના સંકલ્પથી પૂર્ણ એવા શ્રીમાનું અજિતસ્વામીની સ્તુતિ કરતા તથા તેમનો પ્રસાદ બનાવવાને ઇચ્છતા એવા રાજાને શ્રી હેમચંદ્રમહારાજે પ્રગટ રીતે આદેશ કર્યો કે– હે ભૂપાલ ! અનેકસિદ્ધિથી ઉન્નત સ્થિતિ યુક્ત એવા શ્રી તારંગા પર્વત પર અક્ષયસ્થાન અને વૈભવથી સુશોભિત એવો પ્રસાદ કરાવવાની જરૂર છે. એ પર્વત પણ શ્રી શત્રુંજયની જાણે અપર મૂર્તિ હોય એમ સમજી લો એ પ્રમાણે શ્રી ગુરુની આજ્ઞા થતાં રાજાએ ચોવીશ હસ્તપ્રમાણ મંદિર કરાવ્યું અને તેમાં એકસો એક અંગુલ પ્રમાણનું બિંબ સ્થાપન કરાવ્યું, કે જે પ્રાસાદ અદ્યાપિ દેવો અને રાજાઓની સ્તુતિથી શોભિત અને પર્વતના મુગટ સમાન શ્રી સંઘજનોને દર્શનીય છે. आसीदुदयनस्यापि, द्वितीयो नंदनाग्रणीः । अंबडाभिधया श्रीमानमानवपराक्रमः ॥७२३॥ श्रीमत्कुमारपालस्यादेशतो नृपतेरसौ । कुंकणाधिपतेर्मल्लिकार्जुनस्याच्छिनच्छिरः ॥७२४॥ लाटमंडलभंभेरीसहस्त्रनवकं तथा । कुंकणानंदपद्रं च, राष्ट्रं पल्लीवनानि च ॥७२५॥ भुंक्ते देशानिमान् स्वामिप्रसादान्निजविक्रमात् । राजसंहार इत्युग्रं, सान्वयं बिस्दं वहन् ॥७२६॥ अथ श्रीभृगुकच्छेऽसौ, श्री सुव्रतजिनालयम् । चिरंतनं काष्ठमयं, जर्जरं परिदृष्टवान् ॥७२७॥ घुणोत्कीर्णजरत्काष्ठपतच्चूर्णास्तृतावनिः। लथाय:कीलकः भ्रश्यत्पट्टकच्छाद्यकावृतः ॥७२८॥ अतिवृष्टिगलत्तोयं, पतद्भित्तिव्रजं तदा । गर्भागारेऽपि निश्र्च्योतदाशातितजिनेश्वरम् ॥७२९॥ पूर्वप्रासादमुत्कील्य, स्वस्थानस्थं प्रभुं ततः । प्रक्रांतजीर्णोद्धारश्च गर्तापूरमचीखनत् ॥७३०॥ अत्रांतरे स्थले कस्मिंश्चिदस्मिन् योगिनीगणः । द्वात्रिंशल्लक्षणत्वेनाच्छलयन् श्रीमदम्बडम् ॥७३१॥ सर्वांगीणव्यथाक्रांतस्ततःप्रभृतिरूणरुक्। अक्षुत्तृष्णो विलीनांगः, केवलं क्षीयतेतराम् ॥७३२॥ पद्मावतीतितन्मात्राऽऽराद्धा पद्मावती सुरी । उपादिशदिदं स्वप्ने, शृणु सत्यं वचः सुते ! ॥७३३॥ महापीठमिदं विश्वयोगिनीरंगसंगतेः । तद्ग्रस्तं मोचयेन्नान्यो, हेमचन्द्रगुरुं विना ॥७३४॥ ततः प्रातः प्रभोरेषाऽऽकारणायादिशन्नरान् । वेगात्तेऽपि प्रभुं दृष्ट्वा, यथाऽऽदेशं व्यजिज्ञपन् ।।७३५।। क्षुते नष्टे भानुरेव, शरणं नापरस्ततः । जीवितव्यं सपुत्राया, मम देहि प्रभो ! ततः ॥७३६॥ श्रुत्वेति गुरुराहत्य यशश्चंद्रसमन्वितः । आययौ पादचारेण, समीपेऽबडमंत्रिणः ॥७३७॥ गणी गणितनिष्णातश्चेष्टामैक्षिष्ट तस्य च । चित्ते विचिन्त्य तन्मातुर्ददौ शिक्षामलक्षधीः ॥७३८॥ नरं निशीथे विश्वासपात्रं प्रेषयदतिके । चपलान्नबलिव्यग्रकरं सौगंधसंगतम् ॥७३९॥ प्रतोलिकानामादेशे, दापिते निशि सूरयः । दुर्गाद् बहिः प्रचेलुस्ते, गणिना सह तेन च ॥७४०॥ उद्घाट्य गोपुरद्वारं, तत्र निर्गत्य ते ततः । गच्छंतो ददृशुर्मार्गे, कलबिंककदंबकम् ॥७४१॥ चगच्चगितिशब्दाढये, तन्मुखे बलिमक्षिपत् । यशश्चंद्रात्ततो दृष्टनष्टं तत् तत्क्षणादभूत् ।।७४२॥
SR No.520957
Book TitleSiddhachakra Varsh 07 - Pakshik From 1938 to 1939
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages680
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy