SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ 230660000000000०० 8888888888888 श्रीशिय न : १८36 ) श्रवणेऽपि क्षपणकरणं, द्वितीये विपर्ययेणासत्यवचने आचाम्लं, तृतीये द्विसप्ततिलक्षनिर्वीराधनमोचनं, चतुर्थे धर्मप्राप्त्यनन्तरं पाणिग्रहणनियमः, चतुर्मासके त्रिधा शीलपालनं, भोपलदेवाद्यष्टभार्यामरणे प्रधानप्रभृतिभिर्बहुकथनेऽपि पाणिग्रहणाकरणं, पञ्चमे षडष्टौ कोटयः सुवर्णसप्ययोः दशशततोलका महाय॑मणिरत्नानां द्वात्रिंशत् २ सहस्त्रमणानि तैलघृतयोः त्रीणि २ लक्षाणि शाल्यादिधान्यपुटकाना मेकादश शतानि गजानां, पञ्चाशत्सहस्रा रथानामेकादश लक्षास्तुरङ्गमानां सर्वसैन्यमीलनेऽष्टादशलक्षा अष्टाविंशतिलक्षाः सुभटानां सहस्रमुष्ट्राणामशीतिसहस्रा गवां पञ्च २ शतानि गृहाट्टसभायानपात्रशकटवाहिन्यादीनां, षष्ठे चतुर्मासके पत्तनपरिसरादधिकदिग्गतिनिषेधः, सप्तमे मद्यमांसमधुभक्षणबहुबीजपञ्चोदुम्बरानन्तकायघृतपूरादिनियमः, अष्टमे त्वाज्ञामध्ये सप्तव्यसननिषेधः, नवमे उभयकालयोः प्रतिक्रमणं, सामायिके गृहीते श्रीहेमसूरिपादान्विनाऽन्येन सहाजल्पनं, दशमे वर्षासु कटका करणमेकादशेऽष्टमीचतुर्दश्योः पौषधग्रहणं, कायोत्सर्गे पादलग्नस्य मर्कोटकस्य दयया स्वतन्वा सह परतःकरणे, द्वादशे सीदत्साधर्मिकाणां द्वासप्ततिलक्षकरमोचनं, प्रतिवर्ष सार्मिकोद्धारायैककोटिदीनारदानं, पारणकदिने परःशतानामपि दृष्टिप्राप्तश्राद्धानामात्मना सह भोजनं चेत्यादिनियमानङ्गीकृत्य प्रभुपार्श्वे प्राकृतदुष्कृतप्रक्षालनाय प्रायश्चित्तं प्रार्थितवान्, तैश्च समयरहस्यं हदि विमृश्य दत्तं, तच्चेदंचतुश्चत्वारिंशदुत्तरचतुर्दशशतं १४४४ नव्यप्रासादनिर्मापणं, षोडशशतजीर्णोद्धारविधापनं, सप्त महायात्रा एकविंशतिर्ज्ञानकोशा इत्यादि । विशेषतो विहिताभक्ष्यभक्षणद्वात्रिंशद्दशनविशुद्धये एकस्मिन्नेव पीठे दशनसङ्खयप्रासादा विधाप्याः, प्रत्यहं प्रातात्रिंशत्प्रकाशाश्च, 'चका दीप्तौ' प्रकर्षेण काश्यन्ते -दीप्यन्ते आन्तरमलापनयनेन दशना एभिरिति प्रकाशा गुणनीयाः इति, तं प्रतिपाद्य श्राद्धविधिप्रवृत्तिप्ररूपका द्वादशयोगशास्त्रस्य वीतरागभक्तिमया विंशतिश्चामी श्रीप्रभुभिराम्नाता इति मूलसम्बन्धः । શ્રીવીતરાગ સ્તોત્રની અવચૂર્ણિના પાઠનું ભાષાંતર સર્વને જાણનારા અને સર્વ ઇચ્છિતને આપનારા એવા જિનભગવંત જયવંતા વર્તે છે, જેના ચરણકમળનું જોડલું તે કલ્પવૃક્ષની સાથે જોડકાપણાને ભજે છે. પલા શ્રેષ્ઠ શાસ્ત્રવિદ્યાની પ્રભાથી અદ્ભુત એવા પોતાના ગુરુઓને નમસ્કાર કરીને બાળકો સમજી શકે તેવી રીતે વીતરાગસ્તવનો અર્થ હું કરું છું મારા તે આ પ્રમાણે પૂર્વ કાળમાં સ્વર્ગ સરખા પાટણ શહેરમાં પોતાના સ્વાભાવિક પરાક્રમ વડે કરીને દાબી દીધા છે રાજસમૂહને જેણે, ઉત્કૃષ્ટ ઐશ્વર્યથી અનુકરણ કર્યું છે ઇંદ્રમહારાજનું જેણે, જબરજસ્ત
SR No.520957
Book TitleSiddhachakra Varsh 07 - Pakshik From 1938 to 1939
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages680
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy