SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ४४० શ્રી સિદ્ધચક્ર ता. १२-9-3८ अंत:२५थी सम४ामi मावशे त्या२४ ननु जिनबिम्बानां पूजादिकरणे न (भगवान नेश्वरमा२।४। थैत्यो भूतिमी- कश्चिदपयोगः न हि पूजादिभिस्तानि तृप्यन्ति પ્રતિષ્ઠાઓ અને ઓચ્છવો માટે ધર્મીષ્ઠો જે પૈસો , । तुष्यन्ति वा, न चातृप्रातुष्टाभ्यो देवताभ्यः ખરચે છે તે વ્યાજબી લાગશે, વ્યાજબી લાગશે એટલું નહિ, પરંતુ જેઓ તેવી રીતે ખર્ચાતા ' २. फलमाप्यते । नैवम्, चिन्तामण्यादिभ्य इवातृप्तापैसासोने घमा विनाश सोने तुष्टे भ्योऽपि फलप्राप्यविरोधात्, यदुक्तं (Haiतरमा ती भगवी ५५ भु२७८ ५शे भने वीतरागस्तोत्रेऽस्माभि:अनन्त सुधी भगवान् नेश्व२॥४॥ धनी अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । प्राप्तिथी नसीम २३ ते ४ समशे. चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? भगवान नेश्वर महा२।४नी भूति मने ॥१॥ तथा-उवगाराभावम्मिवि पुज्जाणं पूयगस्स મન્દિરને માટે કલિકાળ સર્વજ્ઞભગવાન उवगारो । मन्ताइसरणजलणादिसेवणे जह तहेहंपि શ્રી હેમચંદ્રસૂરિજી શું કહે છે તે જાઓ. ___ जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य ॥१॥ एष तावत् स्वकारितानां बिम्बानां प्रसादनीयस्य वजेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्त- पूजादिविधिरूक्तः, अन्यकारितानामपि अकारितानां रिष्ठाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादि- च शाश्वप्रतिमानां यथाहँ. पूजनवर्धनादिविधिरनुष्ठेयः। भिः सारद्रव्यैर्विधापनम् । “यदाह सन्मृत्तिकाऽमल- त्रिविधा हि जिनप्रतिमा:-भक्तिकारिता: स्वंय परेण शिलातलरूप्यदारू सौवर्णरत्नमणिचन्दनचारू वा चैत्येषु कारिताः, या इदानिमपि मनुष्यादिबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूप, ते भिर्विधाप्यन्ते ?, मङ्गल्यकारिता या गृहेषु द्वारपत्रेषु प्रान्पुवन्ति नृसुरेषु महासुखानि ॥१॥ ___तथाहि-पासाईआ पडिमा लक्खणजुत्ता मङ्गलाय कार्यन्तेरू, शाश्वत्यस्तु अकारिता । एव समत्तलङ्करणा । जह पल्हाएड मणं तह निजरमो अधस्तिर्यगूलोकावस्थितेषु चैत्येषु वर्तन्त इति। विआणाहि ॥१॥ न हि लोकत्रयेऽपि तत्स्थानमस्ति यन्न पारमेश्वरीभिः ____तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्त- प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च विधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकाराभ्यर्चनं, वीतरागस्वरूपाध्यारोपेण पूजादिविधिरूचित इति। यात्राविधानं, विशिष्टाभरणभूषणं, विचित्रवस्त्रैः जिनभवनक्षेत्रे स्वधनवपनं यथाशल्यादिरपरिधापनमिति जिनबिम्बे घनवपनम् । यदाह - हितभूमौ स्वंयसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन गन्धैर्माल्यैर्विनिर्यद्वहलपरिमलैरक्षतेधूपदीपैः, सान्नाज्यैः प्राज्यमैदैश्चरूभिरूपद्यतैः पाकपः सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यफलैश्च। अम्भःसम्पूर्णपात्रैरिति हि वितरणेन षड्जीवनिकायरक्षायतनापूर्वकजिनजिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः भवनस्य विधापनम् । परमपदसुखस्तोममारा-ल्लभन्ते॥१॥ (अनुसंधान पे०४ नं. ५११)
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy