________________
तीर्थयात्रा-संघयात्रा (ndisथी यार्ड)
दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्ताणी- महाणईणं जाव चुल्लहिमवन्ताओ सव्वतुअरे आहिवई विमाणकारी अआभिओगां देवा जोइसि- सव्वपुप्फे सव्वगन्धे सव्वमल्ले जाव सव्वसहीओ आणं सुस्सरा सुस्सरणिग्धोसाओ घण्टाओ मन्दरे सिद्धत्थए य गिण्हन्ति २ त्ता पउमदहाओ दहोअगं समोसरणं जाव पज्जुवासंतित्ति (सूत्र ११९) उप्पलादीणि अ, एं सव्वकुलपव्वएसु वट्टवेअढेसु तए णं से अच्चुए देविन्दे देवराया महं
सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कसुट्टिविजएसु देवाहिवे आभिओगे देवे सद्दावेइ २ त्ता एवं वयासी
वक्खारपव्वएशु अंतरणईसु विभासिज्जा जाव खिप्पामेव भो देवाणुप्पिआ! महत्थं महग्धं महारिहं
उत्तरकुरुसु जा सुदं-सणभद्दसालवणे सव्वतुअरे विउलं तित्थयराभिसेअं उवट्ठवेह, तएणं ते अभि
जाव सिद्धत्थए. अ गिण्हन्ति, एवं णन्दणवणाओ
सव्वतुअरे जांव सिद्धत्थए अ सरसं च ओगा देवा हट्टतुट्ठ जाव पडिसुणित्ता उत्तरपुरस्थिमं
: गोसीसचन्दणं दिव्वं च सुम-णदामं गेण्हन्ति, एवं दिसीभागं अवक्कमन्ति २ त्ता वेउव्विअसमुग्धाएणं
सोमणसपंडगवणाओ अ सव्वतुअरे जाव जाव समोहणित्ता अट्ठसहस्सं सोवण्णिअकलसाणं
सुमणसदामं दद्दरमलयसुगन्धे य गिण्हन्ति २ त्ता एवं रुप्पमयाणं मणिमयाणं सुवण्णरुप्पमयाणं
एगओ मिलंति २ ता जेणेव सामी तेणेव सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्प
उवागच्छन्ति २. त्ता महत्थं जाव तित्थयराभिसेअं मणिमयाणं अट्ठसहस्सं भोमिजाणं अट्ठसहस्सं
उवट्ठवेंतित्ति (सूत्रं १२०) । चन्दणकलसाणं एवं भिंगाराणं आयंसाणं थालाणं पाईणं सुपईट्ठगाणं चित्ताणं रयणकरंडगाणं वाय
तएणं से अच्चुए देविन्दे दसहिं सामाणीकरगाणं पुष्फचंगेरीणं, एवं जहा सूरिआभस्स
असाहस्सीहिं तायत्तीसाए तायत्तीसहिं चउहिं
लोगपालेहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं सव्वचंगेरीओ सव्वपडलगाइं विसेसिअतराई भाणि
अणिआहिवईहिं चत्तालीसाए आयरक्खदेवसाअव्वाइं, सीहासणछत्तचामरतेल्लसमुग्गजाव सरिसव
हस्सीहिं सबिंध संपरिवुडे तेहिं साभाविएहिं समुग्गा तालिअंटा जाव अट्ठसहस्सं कडुच्छुगाणं
विउव्विएहि अ वरक मलपइट्ठाणे हिं विउव्वंति विउन्तिा साहाविए विउव्विए अ कलसे
सुरभिवरवारिपडिपुण्णेहिं चन्द-णकयचञ्चाएहिं जाव कडुच्छुए अ गिण्हित्ता जेणेव खीरोदए समुद्दे
आविद्धकण्ठे गुणेहिं पउमुप्पल-पिहाणेहिं तेणेव आगम्म खीरोदगं गिण्हन्ति २ त्ता जाइं तत्थ
करयलसुकु मारपरिग्गहिएहिं अट्ठसहस्सेणं उप्पलाई पउमाइं जाव सहस्सपत्ताइं ताई गिण्हंति,
सोवण्णिआणं कलसाणं जाव अट्ठसहस्सेणं एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाइति
भोमेजाणं जाव सव्वोदएहिं सव्वमड्डिआहिं त्थाणं उदगं मट्टिअं च गिण्हन्ति २ त्ता एं गंगाईणं सव्वतुअरेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्डीए