________________
३८६
શ્રી સિદ્ધચક્ર
જુન ૧૯૩૮
जावरवेणं महया २ तित्थयराभिसेएणं अभिसिंचंति, अप्पे० उच्छोलन्ति अप्पे० पच्छोलन्ति अप्पे० तिवई तएणं सामिस्स महया २ अभिसेअंसि वदृमाणंसि छिंदन्ति पायदद्दरयं करेन्ति भूमिचवेडे दलयन्ति इंदाईआ देवा छत्तचामरधूवकड्ढच्छुअपुप्फगन्ध- अप्पे० महया सद्देणं राति एवं संजोगा जावहत्थगया हट्ठतुट्ठ जाव वजसूलपाणी पुरओ विभासिअव्वा, अप्पे० हक्कारेन्ति, एवं बुक्कारेन्ति चिट्ठति पंजलिउडा इति, एवं विजयाणुसारेण जाव वक्कारेन्ति ओवयंति उप्पयंति परिवयंति जलन्ति अप्पेगइया देवा आसिअसंमजिओवलित्तसित्तसई- तवंति पयवंति गजंति विजुआयंति वासिंति सम्मट्ठरत्यंतरावणवीहिअं करेन्ति जाव गन्धवभि
अप्पेगइआ देवुक्कलिअं करेंति एवं देवकरकरगं अंति, अप्पेग० हिरण्णवासं वासिंति एवं
करेंति अप्पे० दुहुदुहुगं करेंति अप्पे विकिअभूयाई
रुवाई विउव्विता पणञ्चंति एवमाइ विभासेजा जहा सुवण्णरय-णवइरआभरणपत्तपुप्फ फलवी
विजयस्स जाव सव्वओ समन्ता आहावेंति परिधाअमल्लगन्धवण्ण जाव चुण्णवासं वासंति, अप्पेगइआ
वेंतित्ति (सूत्रं १२१) हिरण्णविहिं भाइंति एवं जाव चुण्णविधिं भाइंति,
अप्पेगइआ चउब्बिहं वजं वाएन्ति, तंजहाततं १ तए णं से अच्चुइंदे सपरिवारे सामितेणं विततं २ घणं ३ झुसिरं ४, अप्पेगइआ चउव्विहं महक
महया महया अभिसेएणं अभिसिंचइ २ त्ता करय
लपरिग्गहिअं जाव मत्थए अंजलिं कट्ट जएणं गेअं गायन्ति, तंजहा-उक्खित्तं १ पायत्तं २
विजएणं वद्धावेइ २ त्ता ताहिं इटाहिं जाव जयजयमन्दयईयं ३ रोइआवसाणं ४, अप्पेगइआ चउव्विहं
सदं पउंजित्ता जाव पम्हलसुकुमालाए सुरभीए णटुं णञ्चन्ति, तं०-अंचिअं १दुअं २ आरभडं ३
गन्धकासाईए गायाइं लूहेइ २ त्ता एवं जाव कप्परुभसोलं ४, अप्पेगइआ चउव्विहं अभिणयं ..
खगंपिव अलंकियविभूसिअं करेइ २ त्ता जाव अभिणेति, तं०-दिलृ तिअं पाडिस्सुइअं
णट्ठविहिं उवदंसेइ २ त्ता अच्छेहि सण्हेहिं रययासामण्णोवणिवाइअं लोगमज्झावसाणिअं, अप्पेग० मएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ बत्तीसइविहं दिव्वं णट्टविहिं उवदंसेन्ति, अप्पेगइआ अदृटुमंगलगे आलिहइ. तंजहा-दप्पण १ भद्दासण उप्पनिवयं निवयउप्पयं संकुचिअभन्तसंभन्तणामं २ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छा६। दिव्वं नट्ठबिहिं उलदंसन्तीति, अप्पेगइआ तडवेंति सोत्थिअ ७ णन्दावत्ता ८ लिहिआ अट्ठट्ठमंगलगा अप्पेगइआ लासेन्ति अप्पेगइआ पीणेन्ति, एवं ॥१॥ लिहिऊण करेइउयारं, किं ते ?,स पाडबुक्कारेन्ति अप्फोडेन्ति वग्गन्ति सीहणायं णदन्ति लमल्लिअचंपगसोगपुन्नागचूअमेरिणवमालिअअप्पे० सव्वाइं करेन्ति अप्पे० हयहेसिंअ एवं हत्थि- बउलतिलयकतोरवीरकुंदकुज्जगकोरंटपत्तदमणगलगलाइअं रहघणघणाइअं अप्पे० तिण्णिवि, गवरसुरभिगन्धगन्धिअस्स कयग्गहगहिअकरय