________________
૩૬૪
શ્રી સિદ્ધચક્ર
al. २८-५-१८३८ . . . . . . . . . . . . . . . . . . . ............... . . . . . . . . . . . . . . . ... आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं तिखुत्तो उल्लालेमाणे २ महया महया सद्देणं पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसवरगन्धह- उग्धोसेमाणे २ एवं क्याहि-आणवेइ णं भो सक्के त्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं देविंदे देवराया गच्छइ णं भो सक्के देविंदे देवराया लोगपवईवाणं लोगपज्जोअगराणं, अभयदयाणं जम्बुद्दीवे २ भगवओ तित्थयरस्स जम्मणमहिमं चख़ुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं करित्तए, तं तुब्भेवि णं देवाणुप्पिआ। सव्विद्धीए बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं सव्वजुइए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्ठीणं, दीवो सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वताणं सरणं गई पइट्ठा अप्पडिहयवरनाणदंसणधराणं णाडएहिं सव्वोवरोहेहिं सव्वपुष्फगन्धमल्लालंकाकरविअट्ठछउमाणं, जिणाणं जावयाणं तिण्णाणं विभूसाए सव्वदिव्वतुडिअद्दसण्णिणाएणं महया तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, इद्धीए जाव खेणं णिअयपरिआलसंपरिवुडा सयाई सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुअमणंतम- २ जाणविमाणवाहणआई दुरुढा समाणा अकाल
खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयंठाणं परिहीणं चेव सक्कस्स जाव अंतिअंपाउब्भवह, तए संपत्ताणं णमो जिणाणं जिअिभयाणं, णमोत्थु णं णं से हरिणेगमेसी देवे पायताणीयाहिवई सक्केणं भगवओ तित्थगवरस्स आइगरस्स जाव संपाविइ- ३ जाव एवं वुत्ते समाणे हट्ठतुट्ठ जाव एवं देवोत्ति कामस्स, वंदामि भगवन्तं तत्थगयं इहगए, पासइ आणाए विणएणं वयणं पडिसुणेइ २ त्ता सक्कस्स मे भयवं। तत्थगए इहगयंतिकट्ठ वन्दइ णमंसइ २ ३ अंतिआओ पगिणिक्खमइ २ त्ता जेणेव सभाए त्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसण्णे, सुहम्माए मेघोधरसिअगम्भीरमहुरयरसद्दा जोअणतएणं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेयारूवे परिमण्डला सुधोसा घण्टा तेणेव उवागच्चइ २ त्ता जाव संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो तं मेघोधरसिअगम्भीरमहुयरसदं जोअणपरिमण्डलं जम्बुद्दीवे दीवे भगवं तित्थयरे तं जीयमेवं तीअपदु- सुघोसं घण्टं तिखुत्तो उल्लालेइ, तएणं तीसे प्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं मेघोधर सिअगम्भीर महुरयसद्दीए जोअण तित्थरायणं जम्मणमहिमं करेत्तए, तं गच्छामि णं परिमण्डलाए सुधोसाए घन्टाए तिकखुत्तो अहंपि भगवओ तित्थगरस्स जम्मणमहिमं करेमित्तिक उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एवं संपेहेइ २ त्ता हरिणेगमेसिं पायत्ताणीयाहिवइं एग्णाई बत्तीसं घण्टासयसहस्साइं जगमसमगं देवं सद्दावेन्ति २ त्ता एवं वयासी-खिप्पामेव भो कणकणारावं काउं पयत्ताई हुत्था इत, तएणं देवाणुप्पिआ। सभाए सुहम्माए मेघोघरसिअं सोहम्भे कप्पे पासायविमाणनिखुडावडिअसद्दसगंभीरहुरयरसदं जोयणपरिमण्डलं सुघोसं सूसरं घंटे मुट्ठिअघण्टापडें सुआसयसहस्ससंकुले जाए