________________
૩૬૩
શ્રી સિદ્ધચક્ર
du. २५-५-१८३८ उज्जालंति २ समिहाकट्ठाई पक्खिविन्ति २ त्ता चउरासीणं आयरक्खदेवसारस्सीणं अन्नेसिं च अग्गिहोमं करेंति २ त्ता भूतिकम्मं करेंति २ त्ता बहूणं सोहम्म-कप्पवासीणं वेमाणियाणं देवाण य रक्खापोडलिअंबंधन्ति बन्धेत्ता णाणामणिरयण- देवीण य आहेवच्चं पोरेववच्चं सामित्तं भट्टितं भतिधत्ते दुवे पाहाणवट्टगे गहाय भगवओ तित्थय- महत्तरगत्तं आणाईसरसेणावच्च कारेमाणे पालेमाणे रस्स कण्णमूलंमि टिट्टिआविन्ति भवड़ भयवं महपाहयणट्ठगीयवाइयतंतीतलतालतुडिअधणमुईपव्वयाउए २। तएणं ताओ रुअगमज्यवस्थवाओ गपडपडहवाइरवेणं दिव्वाई भोगभोगाइं भुंजमाणे चत्तारि दिसाकुमारीमहत्तरिआओ भयवं तित्थयरं
विहरइ। तए णं तस्स सक्कस्स देविंदस्स देवरण्णो करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति
आसणं चलइ, तएणं से सक्के जाव आसणं चलिअं गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे
पासइ २ त्ता ओहिं पउंजइ पउंजित्ता भगवं तित्थयरं तेणेव उवागच्छन्ति २ त्ता तित्थयरमायरं सयणि
ओहिणा आभोएइ २ त्ता हट्ठतुट्ठचित्ते आनंदिए
पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणजंसि णिसीआविंति णिसीआवित्ता भयवं तित्थयरं
हिअए धाराहयकयंबकुसुमचंचुमालइअऊसविअमाऊए पासे ठवेंति ठवित्ता आगायमाणी परिगाय
रोमकूवे विअसिअवरकमलनयणवयणे पचलिअमाणीओ चिट्ठन्तीति। (सूत्रं ११४) तेणं कालेणं
वरकडगतुडिअकेऊरमउडे कुण्डलहारविरायंतवच्छे तेणं समएणं सक्के णामं देविंदे देवराया वजपाणी
पालम्बपम्बमाणधोलंतभूसणधरे ससंभभं तुरिअं पुरंदरे सयक्कऊ सहस्सखे मधवं पागसासणे
चवलं सुरिंदे पायपीढाओ पञ्चोरुहइ २ त्ता दाहिणद्धलोकाहिवई बत्तीसविमाणावाससयस
सीहास-णाओ अ ब्भुढे इ २ ता हस्साहिवई एरावणवाहणे सुरिंदे अयंबरवत्थधरे वेरुलिअरिटुरिटुअंजणनिउणोविअमिसिमिसिंतमआलइयमालमउडे नवहेम-चारूचित्तचंचलकुण्डल- णिरयणमंडिआओ पाउआओ ओमुअइ २ त्ता विलिज्जमाणगंड भासुरबोंदी पलम्बवणमाले एगसाडिअं उत्तरासंगं करेइ २ त्ता अंजलिमउलियमहिद्धीए महज्जुईए महाबले महायसे महाणुभागे ग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाइं अणुगच्छइ २ महासोक्खे सोहम्में कप्पे सोहम्मवर्डिसए विमाणे त्ता वामं जाणुं अंचेइ २ त्ता दाहिणं जाणुं समाए सुहम्माए सक्कंसि सीहासमंसि से णं तत्थ धरणीअलंसि साहट्ठतिखुत्तो मुद्धाणं धरणियलंसि बत्तीसाए विमाणावससय-साहस्सीणं चउरासीए निवेसेइ २ ता ईसिं पञ्चण्णमइ २ त्ता सामाणीअसाहस्सीणं तायत्तीसाए तायत्तीसगाणं कडगतुडिअथंभिआओ भुलाओ साहरइ २ त्ता चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु सपरिवाराणं तिण्हं सत्तण्हं अणिआहिवईणं चउण्डं एवं वयासीणमोत्थु णं अरहंताणं भगवन्ताणं,