SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ૩૬ ૨ શ્રી સિદ્ધચક્ર di. २८-५-१८३८ भगवओ तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ सीहासणे तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं चिट्ठन्ति। तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंती तेणं कालेणं तेणं समएणं विदिसिरुअगवत्थ- २ त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति २ व्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव त्ता सुरभिणा गन्धवट्ठएणं उव्वटुंति २ त्ता भगवं विहरंति, तंजहा-चित्ता य १ चित्तकणगा २, सतेरा तित्थयरं करयलपुडेण तित्थयरमायरं च बाहासु ३ य सोदामिणी ४। तहेव जाव ण भाइअव्वंतिकट्ठ गिण्हन्ति २ त्ता जेणेव पुरथिमिल्ले कयलीहरए भगवओ तिस्थयरस्स तित्थयरमाऊए अ चउस जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागविदिसासु दीविआहत्थगयाओ आगायमाणीओ च्छन्ति उवागच्छिता. भगवं तित्थयरं तित्थयरमायरं परिगायमाणीओ चिट्ठन्तित्ति। तेणं कालेणं तेणं च सीहासणे णिसीआवेति २ त्ता तिहिं उदयएहिं समएणं मज्झिमरुअगवत्थव्वाओ चत्तारि दिसा- मज्जावेंति, तंजहा-गन्धोदएणं पुष्फोदयेणं सुद्धोदयेणं कुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव मजाविता सव्वालंकारं विभूसिअं करेंति २ त्ता विहरंति, तंजहा-रुआ १ रुआसिआ २, सुरुआ भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं व ३ रुअगावई ४। तहेव जाव तुब्भाहिं ण बाहाहिं गिण्हन्ति २ त्ता जेणेव उत्तरिल्ले कयलीभाइयव्वंतिकट्ट भगवओ तित्थयरस्स चउरंगुलवजं हरए जेणेव चाउसालए जेणेव सीहसणे तेणेव णाभिणालं कप्पन्ति कप्पेत्ता विअरगं खणन्ति उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं खणित्ता विअरगे णाभिं णिहणंति णिहणिता च सीहासणे णिसीआविंति २ त्ता आभिओगे देवे रयणाण य वइराण य पूरेति २ त्ता हरिआलिआए सद्दाविन्ति २. त्ता एवं वयासी खिप्पमेव भो देवाणुपेढं बन्धंति २ ता तिदिसिं तओ कयलीहरए प्पिया। चुल्लहिमवन्ताओ वासहरपव्वयाओ गोसीसविउव्वंति तए णं तेसिं कलयीहरगाणं चंदणकट्ठाइं साहरह, तएणं ते अभिओगा देवा ताहिं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वन्ति, रुअगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरितएणं तेसिं चाउस्सालगाणं बहुमझदेस-भाए तओ आहिं एवं वुत्ता समाणा हट्ठतुट्ठा जाव विणएणं सीहासणे विउव्वति, तेसिणं सीहसणामं अय मेया वयणं पडिच्छन्ति १ त्ता खिप्पामेव चुल्लहिमन्ताओ रुवे वण्णावासे पण्णत्ते, सव्वो वण्णलगो वासहरपवव्याओ सरसाइं गोसीसचन्दणकट्ठाई भाणिअव्वो। तए णं ताओ रुअगमज्झवत्थव्वाओ साहरन्ति, तएणं ताओ मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं चत्तारि दिसाकुमारीमहत्तरिआओ सरगं करेन्ति २ तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता अरणिं घडेंति अरणिं घडित्ता सरएणं अरणिं त्ता भगवं तित्थयरं करयलसपुंडेणं गिण्हन्ति महिंति २ त्ता अग्गिं पाडेंति २ अग्गिं संधुक्खंति तित्थयरमायरं च बाहाहिं गिण्हन्ति २ त्ता जेणेव २ ता गोसीसचन्दणकटे पक्खिवन्ति २ त्ता अग्गिं
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy