SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ तीर्थयात्रा-संघयात्रा (urisथी यार्ड) तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मण- तेणं कालेणं तेणंसमएणंपुरस्थिमरुअगवत्थभवणस्स सव्वओ समन्ता जोअणपरिमण्डलं से व्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं २ जहा णामए कम्मगरदारए सिआ जाव तहेव जंतत्थ कूडेहिं तहेव जाव विहरंति, तंजहा णंदुत्तरा य तणं वा पत्तं वा कटुं वा कयवरं वा असुइमचोक्खं १ णन्दा २, आणन्दा ३ णंदिवद्धणा ४। विजया पूडूअं दुब्भिगन्धं तं सव्वं आहूणिअ २ एगन्ते एडेंति य ५ वेजयन्ती ६, जयन्ती ७, अपराजिता ८॥१॥ २ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव सेसं तं चेव जाव तुब्भाहि ण भाइअव्वंतिकट्ट उवागच्छन्ति २ त्ता भगवओ तित्थयरस्स तित्थयरमा- भगवओ तित्थयरस्स तित्थयरमायाए अ पुरत्थिमेणं याए अअदूरसामन्ते आगायमाणी ओ परिगायमाणी आयं-सहत्थगया आगायमाणीओ परिगायमाणीओ ओ चिट्ठति।(सूत्रं ११२ ) तेणं कालेणं तेणं समएणं चिट्ठति। तेणं कालेणं तेणं समएणं दाहिणरुअवगउद्धलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ त्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ तहेव जाव सएहिरकूडेहिं सएहिं २ भवणेहिं सएहिं २ विहरति, तंजहा समाहारा १ सुपइण्णा २, सुप्पबुद्धा पासायावंसएहिं पत्तेअं २ चउहिं सामाणी ३, जसोहरा ४। लच्छिंमई ५ सेसवई ६, चित्तगुत्ता असाहस्सीहिं एवं तंचेव पुव्ववण्णिअंजाव विहरति. वसुंधरा ८॥१॥ तहेव जाव तुब्भाहिं न भाइअतंजहा-मेहंकरा १ मेहवई २, सुमेहा ३ मेहमालिनी व्वंतिकट्ट भगवओ तित्थयरस्स तित्थयरमाऊए अ ४। सुवच्छा ५ वच्छमित्ता य ६, वारिसेणा ७, दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परि गायमाणीओ चिट्ठन्ति। तेणं कालेणं तेणं समएणं बलाहगा ८॥१॥ तएणं तासिं उद्धलोग-वत्थव्वाणं पच्चत्थिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तअट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्तेअं२ आसणाई रिआओ सएहिं २ जाव विहरंति, तं० इलादेवी १ चलन्ति, एवं तं चेव पुव्ववण्णिअं भाणिअव्वं जाव सुरादेवी २, पुहवी ३ पउमावई ४। एगणासा ५ अम्हे णं देवाणुप्पिए! उद्धलोग-वत्थव्वाओ अट्ठ णवमिआ ६, भद्दा ७, सीआ य ८, अट्ठमा ॥१॥ दिसाकुमारीमहत्तरिआओ जेणं भगवओ तित्थगरस्स तहेव जाव तुब्भाहिं ण भाइअव्वंतिकट्ठ जाव जम्मणमहिमं करिस्सामो तेणं तुब्भेहिं ण भगवओ तित्थयरस्स तित्थयरमाऊए अपच्चत्थिमेणं भाइअव्वंतिकट्ठ उत्तरपुरथिमं दिसीभागं अवक्कमन्ति तालिअंटहत्थगयाओ।आगायमाणीओ परिगायमा२ ता जाव अब्भवद्दलए विउव्वन्ति २ त्ता जाव तं णीओ चिट्ठन्ति। तेणं कालेणं तेणं समएणं निहयरयं णटुरयं भट्टरयं पसंतरयं उवसंतरयं करेंति उत्तरिल्लरुअगवत्थगवत्थव्वाओ जाव विहरंति, २ त्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव तंजहा-अलंबुसा १ मिस्सकेसी २, पुण्डरीआ य उवागच्छन्तिर त्ता जाव आगायमाणीओ ३ वारुणी ४। हासा ५ सव्वप्पभा ६ चेव, सिरि परिगायमाणीओ चिटुंति (सूर्य ११३) ७ हिरी ८ चेव उत्तरओ॥१॥ तहेव जाव वन्दिता
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy