________________
कए
૩૬પ
શ્રી સિદ્ધચક્ર
al. २८-५-१८३८ आविहोत्था इति, तए णं तेसिं सोहम्मा कप्पवासीणं मालिणीअं रुवगस हस्सकलिअं भिसमाणं बहूणं वेमाणियाणं देवाण य देवीण य भिब्भिसमाणं चहुंओल्लो अणलेसं सुहफासं एगन्तरइत्तो-पसत्तणिञ्चपमत्तविसयसुहमुच्छिआणं सस्सिरीअरुवं घण्टावलिअमहुरमणहरसंर सुहं कन्तं सूसरघण्टार सिअविउलबोलपूरिअचवलपडिबोहणे दरिसणिज्जं णिउणोविअमिसिमिसिंत्तमणि
समाणे रयणघंटिआजालपरिकिरवत्तं जोयणसहस्सविच्छिघोसणकोऊहलदिण्णकण्णएगग्गचित्तउवउत्तमाण- पणं पञ्चजोअणसयमुब्बिद्धं सिग्धं तुरिअंलइणणिसाणं से पायत्ताणी आहिवई देवे तंसि घण्टारघंसि व्बाहि दिव्वं जाणविमाणं विउव्वाहि २ त्ता एअमानी संतपडिसंतंसि समाणंसि तत्थ तत्थ तहिं २ णत्तिअं पञ्चप्पिणाहि (सूत्रं ११५) देवेस महया २ सद्देणं उग्धोसेमामे २ एवं
तएणं से पालयदेवे सक्केणं देविदेणं देवरवयासीति-हन्त। सुणतु भवंतो बहवले ण्णा एवं वुत्ते समाणे हट्टतुटु जाव वेउव्विअससोहम्मकप्पवासी वेमाणिअदेवा देवीओ य मुग्धाएणं समोहणित्ता तहेव करेइ इति, तस्स णं सोहम्भकप्पबइणो इणमो वयणं हिअसुहत्थं- दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाआणावइ णं भो सक्के तं चेव जाव अंतिअं णपडिरूवगा, चण्णओ, तेसि णं पडिरूबगाणं पाउब्भवहत्ति, तएणं ते देवा देवीओ य एअमटुं पुरओ पत्ते २ तोरणा वण्णओ, जाव पडिरूवा १, सोचा हट्टतुटु जाव हिअआअप्पेगइआ वन्दणवत्तियं तस्स णं जाणविमाणस्स अंतो बहुसमरसमणिले एं पूअणवत्तिअं सक्कारवत्तिअं सम्मा-णवत्तिअं भूमिभागे, से जहा नामए आलिंगपुक्खरेइ वा जाव दंसणवत्तिअं जिणभत्तिरागेणं अप्पेगइआ तं दीविअचम्मेइ वा अणेगसंकुकीलकसहस्सवितते जीअमेअं एवमादित्तिकट्ठ जाव पाउब्भवंतित्ति। आवडपञ्चावडसेढिपसेढिसुत्थिअसोवत्थिअवद्धमातएणं से सक्के देर्विदे देवराया ते विमाणिए देवे णवमच्छंडगमगरंडगजारमारफुल्लावलीपउमपत्तदेवीओ अ अकालपरिहीणं चेव अंतिअं पाउब्भ- सागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छएहिं वमाणे पासइ २ त्ता हटे पालयं णामं आणिओगिअं सप्पभेहिं सभिरीइएहिं सउञ्जोएहिं णाणाविहपञ्चवदेवं सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो ण्णेहिं मणीहिं उवसोभिए २, तेसि णं मणीणं वण्णे देवाणुप्षिआ।अणेगकम्भसयसण्णिविट्ठ लीलट्ठिय- गन्धे फासे अभाणिअव्वे जहा रायपसेणइज्जे, तस्स सालभंजिआकलिअं ईहाभिअउशभतुरगणरमगर णं भूमिभागस्स बहुमझदेसभाए पिच्छाधरमण्डवे विहगवालगकिण्णररुरुसरभचमरकुंजरवणलयप- अणेगखम्भसयसण्णिविढे वण्णओ जाव पडिरूवे, उमलयभत्तिचित्तं खंभुग्गय वइरवेइआपरिगयाभिरामं तस्स उल्लोए पउमलयभत्तिचित्ते जावसव्वतवणिजविजाहरजमलजुअलजंतजुत्तपिव अच्चीसहस्स- मए जाव पडिरूवे, तस्स णं मण्डवस्स बहुसमरम